SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५०२] दीप अनुक्रम [५५० ] श्रीस्थाना ङ्गसूत्रवृत्तिः ।। ३६१ ।। "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) स्थान [६], उद्देशक [-1 मूलं [५०२ ] Education Inthano पेक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्र मादोऽसावुपलक्षितः, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति । अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह- - छविधा पमायपडिलेणा पं० सं० आरभडा संमद्दा वज्जेयब्वा य मोसली ततिता । पप्फोडणा चटत्थी वक्खिसा बेतिया छुट्टी ॥ १ ॥ छब्बिहा अप्पमायपडिलेणा पं० तं०- अणञ्चावितं अवलितं अणाणुबंधि अमोसलिं चैव । छप्पूरिमा नव खोडा पाणी पाणविसोहणी ॥ २ ॥ ( सू० ५०३) छ लेसाओ पं० तं कण्हलेसा जाब सुकलेसा, पंचिदियतिरिक्खजोणियाणं छ लेसाओ पं० तं० कण्हलेसा जाब सुकलेसा, एवं मणुत्सदेवाणवि ( सू० ५०४ ) समास्स णं देविंदर देवरनो सोमस्स महारनो छ अम्गमहिसीतो पं०, सक्क्स्स णं देविंदस्स देवरण्णो जमस्स महारनो छ मामहसीओ पं० सू० ५०५ ) ईसाणस्स णं देबिंदस्स मज्झिमपरिसाए देवाणं छ पलिओबमाई ठिती पं० (सू०५०६) छ दिसिकुमारिमतरता तो पं० [सं० कृता रूतंसा सुरूवा रूपवती रूपकंता रुतप्पभा, छ विजुकुमारिमद्दन्तरितातो पं० सं०—आला सका सतेरा सोतामणी इंदा पणबिज्जुया ( सू० ५०७ ) धरणस्स णं नागकुमारिंदस्स नागकुमाररनो छ अग्गमहिसीओ पं० [सं० - आला सक्षा सतेरा सोतामणी इंदा घणविज्जुवा । भूताणंदस्स णं नागकुमारिदस्स नागकु माररनो छ अग्गमहिसीओ, पं० [सं० रूवा रूसा सुरूवा रुववती रूपकंवा स्वप्पमा, जधा धरणस्स तथा सब्वेसिं ---------- For Fans Only ६ स्थाना० उद्देशः ३ ~ 725 ~ प्रमादाप्रमादप्रतिलेखनाः | लेस्या: शक्रसोमयमात्र महि प्यः ईशानमध्यपर्षत्स्थितिः [०३] मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र - [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते धरणाच ग्रमहिष्यः सू० ५०३५०८ ॥ ३६१ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy