SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४८५] दीप अनुक्रम [५२८] श्रीस्थाना ङ्गसूत्र वृत्तिः ।। ३५५ ।। Jus Educato “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ४८५ ] स्थान [६], पं० तं० aforare धम्मस्स सवणता ४ सुयस्स वा सदहणता ५ सदहितस्स वा पतितस्स वा रोइतस्स वा सम्मं कारणं कासया ६ ( सू० ४८५) छ इंदियत्था पं० [सं० सोइंदियत्थे जाव फासिंदियत्ये नोइंदियत्थे ( सू० ४८६ ) - विहे संवरे पं० [सं० सोविंदियसंवरे जाव फासिंदियसंवरे णोइंदितसंवरे, छबिहे असंवरे पं० [सं० सोइंदिअभ संवरे जाब फार्सिदितअसंवरे णोइंदित असंवरे ( सू० ४८७ ) छब्बिहे साते पं० सं० सोइंदियसाते जाव नोइंदियसाते, छबिहे असाते पं० [सं० सोतिंदितअसावे जाब नोईदितअसाते (सू० ४८८ ) छब्बिहे पाय -आलोयणारिद्दे पडिकमणारि तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे ( सू० ४८९ ) 'छाणाई' त्यादि, पट् स्थानानि - पट् वस्तूनि सर्वजीवानां 'नो' नैव 'सुलभानि'. सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थी, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति तद्यथा - मानुष्यको - मनुष्यसम्बन्धी भवो-जन्म स नो सुलभ इति प्रक्रमः, आह च - " ननु पुनरिदमतिदुर्लभमगाधसंसार जलधिविभ्रष्टम् । मानुष्यं खद्योतकत डिल्लताविलसितप्रतिमम् ॥ १ ॥” इति एवमायें क्षेत्रे - अर्द्धपडिशतिजनपदरूपे जन्म-उत्पत्तिः, इहाप्युक्तम्- 'सत्यपि च मानुपत्वे दुर्लभतरमार्य भूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥ १ ॥” इति, तथा सुकुले - इक्ष्वाका|दिके प्रत्यायाति:- जन्म नो सुलभमिति, अत्राभिहितम् - " आर्यक्षेत्रोससौ सत्यामपि सत्कुलं न सुलभं स्यात् । सञ्चर णगुणमणीनां पात्रं प्राणी भवति यत्र ॥ १ ॥” इति तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा यतोऽवाचि - "सुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निब्बुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥ १ ॥” इति, For Parts at Le Only ६ स्थाना० उद्देशः ३ दुर्लभानि इन्द्रिया श्रर्थाः संव रासंवरौ सातासाते प्रायश्चित्तं ~713~ सू० ४८५४८९ ।। ३५५ ।। wwwancibrary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy