SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४७५] (०३) श्रीस्थाना सूत्रवृत्तिः गुणा कि ॥३५२॥ प्रत सूत्रांक [४७५]] SAMACARE ६स्थाना० उद्देशः ३ अथ षष्ठस्थानकमध्ययनम् । गणधरणव्याख्यातं पञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं पष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहा| नन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- ग्रंथीग्रहणं छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०-सड़ी पुरिसजाते १ सच्चे पुरिसजाते २ मेहावी पुरिमजाते बहिर्नय३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ (सू०४७५) छहिं ठाणेहिं निगाथे निग्गथिं गिण्हमाणे वा नावि अवलंबमाणे वा नाइकमइ, तं-खित्तचित्तं दित्तचित्तं जक्खातिटुं उम्मानपत्र उवसम्गपत्तं साहिकरणं (सू० ४७६) सू०४७५छहिं ठाणेहिं निग्गंधा निग्गंधीओ य साहम्मित कालगतं समायरमाणा गाइकमंति, तं०-अंतोहिंतो वा बाहिं णीणेमाणा ४७७ १ बाहीहितो वा निचाहि णीणेमाणा २ उवेहमाणा बा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते वा संपवयमाणा६ (सू०४७७) अस्य चायमभिसम्बन्धः, पूर्वसूत्रे 'पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युकं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सू-18 तो गणधराः, गणधराश्च वैगुणैर्युक्तस्यानगारस्य गणधरणाहत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्त-16 |मित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं पनि स्थानैः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो दीप अनुक्रम [५१८ JABERatinintamational wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ षष्ठं स्थानं आरभ्यते, अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मद्रण-दोषः, षष्ठे स्थाने न किंचित उद्देशकः वर्तते ~707~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy