SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [३], मूलं [४६७] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७]] व परिणामेण व (इहलोकाद्याशंसालक्षणेन >न दूसियं जं तु तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयवं ॥१॥” इति|81 दारागेण वा द्वेषेण वा परिणामेन वा (इच्छादिना)न दूषितं यत्तु तत्खलु प्रत्याख्यानं भावविशुद्ध ज्ञातव्यं ॥१॥]५. अन्यदपि षष्ठं ज्ञानशुद्धमिति नियुक्तावुक्तं, यदाह-"पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥१॥" ति [यस्मिन् काले यत्प्रत्याख्यानं मूलगुणेपूत्तरगुणेषु वा कर्तव्यं भवति तत् जानाति तज्ज्ञानशुद्ध जानीहि ॥१॥] इह तु पश्चस्थानकानुरोधान्नेदमुक्तं, श्रद्धानशुद्धेन वा सन्गृहीतत्वात, ज्ञानविशेषत्वात श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति प्रतिक्रमण निरूपय-2 नाह-पंचविहे' इत्यादि, प्रतीपं क्रमणं प्रतिक्रमणं, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च-"स्वस्थानाद्यत्सरस्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ क्षायोपशमिकादावादौदयिकस्य वशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥” इति, इदं च विषयभे-|| दात् पञ्चधेति, तत्र आश्रवद्वाराणि-प्राणातिपातादीनि तेभ्यः प्रतिक्रमणं-निवर्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रति क्रमण, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैमिथ्यात्वगमनं तन्निवृत्तिः, एवं ताकपायप्रतिक्रमण, योगप्रतिक्रमणं तु यत् मनोवचनकायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रति क्रमणमेवाविवक्षितविशेष भावप्रतिक्रमणमिति, आह च-"मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ । जं स्था०५९ ४ मणवइकाएहिं तं भणियं भावपडिकमणं ॥१॥" इति, [मिथ्यात्वादि न गच्छति न च गमयति नानुजानाति । य दीप अनुक्रम [५१०] CER L aturary.com ~702~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy