SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४६०] गाथा ||2-4|| दीप अनुक्रम [ ४९७ -५०३] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [३], आगमसूत्र - [०३], अंग सूत्र स्थान [५], मुनि दीपरत्नसागरेण संकलित मूलं [ ४६० ] + गाथा १-५ [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रायो लिखितमिति । अनन्तरं संवत्सर उक्तः, स च कालः कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्गे निरुपयन्नाह पंचविधे जीवरस णिज्जाणमग्गे पं० [सं० पातेहिं ऊरूहिं उरेणं सिरेणं सम्बंगेहिं, पाएहिं णिक्षणमाणे निरयंगामी भ ति, ऊरूहिं गिलाणमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मणुयगामी भवति, सिरेणं णिञ्जायमाणे देवगामी भवति, सब्बे निज्जायमाणे सिद्धिगतिपजवसाणे पण्णत्ते (सू० ४६१) पंचविहे छ्रेयणे पं० नं० - उप्पाछेयणे वियच्छेयणे बंधच्छेवणे पएसच्छेयणे दोधारच्छेयणे । पंचविधे आणंतरिए पं० तं० उप्पातयणंतरिते वितणंतरिते पतेसा णंतरिते समताणंवरिए सामण्णाणंतरिते । पंचविधे अनंते पं० तं०णामणंदते ठवणाणतते दव्त्राणतते गणणाणतते पदेसाणंतते, अहवा पंचविहे भणतते पं० तं एतोऽणंतते दुहतोनंतर देसविस्थारणंतर सव्ववित्थाराणंतते सासयाणंतते ( सू० ४६२ ) 'पंचविहे 'त्यादि व्यक्तं, किन्तु निर्याण-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गों निर्याणमार्गः - पादादिकः, तत्र 'पाएहिं 'ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामिति प्राकृतत्वादनुस्वार इति निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति । निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह - 'पंचविहे' For Parts Only ~694~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy