________________
आगम
(०३)
प्रत
सूत्रांक
[४६०]
गाथा
||2-4||
दीप
अनुक्रम
[ ४९७
-५०३]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
उद्देशक [३], आगमसूत्र - [०३], अंग सूत्र
स्थान [५],
मुनि दीपरत्नसागरेण संकलित
मूलं [ ४६० ] + गाथा १-५
[०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रायो लिखितमिति । अनन्तरं संवत्सर उक्तः, स च कालः कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्गे निरुपयन्नाह
पंचविधे जीवरस णिज्जाणमग्गे पं० [सं० पातेहिं ऊरूहिं उरेणं सिरेणं सम्बंगेहिं, पाएहिं णिक्षणमाणे निरयंगामी भ ति, ऊरूहिं गिलाणमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मणुयगामी भवति, सिरेणं णिञ्जायमाणे देवगामी भवति, सब्बे निज्जायमाणे सिद्धिगतिपजवसाणे पण्णत्ते (सू० ४६१) पंचविहे छ्रेयणे पं० नं० - उप्पाछेयणे वियच्छेयणे बंधच्छेवणे पएसच्छेयणे दोधारच्छेयणे । पंचविधे आणंतरिए पं० तं० उप्पातयणंतरिते वितणंतरिते पतेसा णंतरिते समताणंवरिए सामण्णाणंतरिते । पंचविधे अनंते पं० तं०णामणंदते ठवणाणतते दव्त्राणतते गणणाणतते पदेसाणंतते, अहवा पंचविहे भणतते पं० तं एतोऽणंतते दुहतोनंतर देसविस्थारणंतर सव्ववित्थाराणंतते सासयाणंतते
( सू० ४६२ )
'पंचविहे 'त्यादि व्यक्तं, किन्तु निर्याण-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गों निर्याणमार्गः - पादादिकः, तत्र 'पाएहिं 'ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामिति प्राकृतत्वादनुस्वार इति निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति । निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह - 'पंचविहे'
For Parts Only
~694~