SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मुलं [४६०] + गाथा १-५ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना सत्र वृत्तिः ॥३४४॥ प्रत सूत्रांक [४६०] गाथा ||१-५|| दीप अनुक्रम [४९७-५०३]] 5555555 संवच्छरे'त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासा, स च सप्तविंशतिः दिनानि एकविंशतिः सप्तपष्टि- ५ स्थाना० भागा दिवसस्येति २७१४, एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स चाय-त्रीणि शतान्यहां सप्तविंशत्युत्तराणि एकपंचा- उद्देश ३ & शच्च सप्तपष्टिभागा इति ३२७१:१, एवं पञ्चसंवत्सरात्मकं युगं तदेकभूदेशमूतो वक्ष्यमाणलक्षणश्चन्द्रादियुगसंवत्सरः सर्वजीवाः २, प्रमाण-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्ष-121 | कलादीशणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः४, यावता कालेन शनैश्चरो नक्षत्रमेकमधवा द्वादशापि राशीन नामधिMIभुले स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्-"सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नते-अभीई सवणे जाव उ- त्तता संमत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ"त्ति । [ शनैश्चरसंवत्सरोऽष्टाविंश- वत्सराः तिविधः प्रज्ञप्तोऽभिजित् श्रवणः यावदुत्तराषाढा यद्वा शनैश्चरमहाग्रहः त्रिंशता वर्षेः सर्व नक्षत्रमण्डलं पूरयति ५] सू०४५८युगसंवत्सरः पश्चविधा, तद्यथा-चंदे'त्ति एकोनविंशदिनानि द्वात्रिंशच द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः२९ कृष्ण-II ४६० प्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिद-त्रीणि श-I तान्यहां चतुम्पश्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४३, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरी, 'अभिवहिपत्ति | एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागानामभिवद्धितमासः ३११, एवंविधेन मासेन द्वादशमा-ल मासप्रमाणोऽभिवतिसंवत्सरः, स च प्रमाणेन-त्रीणि शतान्यहां ध्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा: २८ ॥३४४ ।। इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरैरेक युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धि संवत्सरस्य पञ्च भेदा: एवं तस्य दिनमानं ~691~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy