SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४४५] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५]] दीप अनुक्रम [४८३] ४ गंथे । अच्छवि १ अस्सपले या २ अकम्म ३ संसुद्ध ४ अरहजिणा ५॥१२॥" इति, [भवति पुलाको द्विविधो लब्धि-18|| पुलाकस्तथैवेतरश्च । लन्धिपुलाकः संघादिकार्ये इतरश्च पंचविधः ॥१॥ ज्ञाने दर्शने चारित्रे लिंगे यथासूक्ष्मश्च ज्ञा-1 तव्यः । ज्ञाने दर्शने चरणे तेषां विराधनयवासारः॥२॥ निष्कारणतो लिंगपुलाकोऽन्यदू लिंग स करोति । मनसा अकल्पितानां निसेवको भवति यथासूक्ष्मः ॥३॥ शरीरे उपकरणे च बाकुशिकत्वं द्विधा समाख्यातं शुक्लवस्त्राणि धारयन् देशे सर्वस्मिन् शरीरे ॥४॥ आभोगोऽनाभोगः संवृतोऽसंवृतो यथासूक्ष्मः । स द्विविधो वा बकुशः पंचविधो भवति ज्ञातव्यः॥५॥ आभोगो जानन् दोषं करोति तथाऽनाभोगः । मूलोत्तरगुणेषु संवृतः विपरीतोऽसंवृतो भवति । San६॥ अक्षिमुर्ख मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । प्रतिसेवनाकषाययोर्भवति द्विधैषः कुशीलः ॥७॥ ज्ञाने दर्शने चरणे तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाकुशीलः पंचविधस्तु ज्ञातव्यः॥८॥ज्ञानाद्युपजीवति अथैष यथासूक्ष्मो ज्ञातव्यो यो यं तपश्चारीति स्वादयन् रागं ब्रजति ॥९॥ एवमेव कषायेऽपि पञ्चविधो भवति कुशीलस्तु । क्रोधेन विद्यादि प्रयुक्त एवमेव मानादिभिः ॥ १०॥ एवमेव दर्शनतपसोः चारित्रे पुनः शापं ददाति । अथ मनसा क्रोधादीन करोति स यथासूक्ष्मः ॥११॥ प्रथमोऽप्रथमः चरमोऽचरमो यथासूक्ष्मो भवति निर्यन्धः अच्छविः। अशबल: अकर्मा संशुद्धः अहंजिनः ॥ १२॥] निम्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाहस्था०५७ कप्पइ णिगंधाण वा णिग्गंथीम वा पंच वत्थाई धारित्तए वा परिहरेत्तते वा, जहा-जंगिते भंगिते साणते पोतिते निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदाः ~678~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy