SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४३३] दीप अनुक्रम [४७१] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३२५ ॥ Jan Eucatur “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ५ स्थाना० उद्देशः २ ४३३ आचरणमा चारो - ज्ञानादिविषयाऽऽसेवेत्यर्थः ज्ञानाचारः - कालादिरष्टधा दर्शनं सम्यक्त्वं तदाचारो निःशङ्कितादिरष्टधैव चारित्राचारः-समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशनादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति । आचारस्य- प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्पः- निशीथा- ४ आचाराः ध्ययनं स च पञ्चविधः पञ्चविधप्रायश्चित्ताभिधायकत्वात् तथाहि तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरु- उद्वातिकाच्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ssरोपणाश्चेति ५ तत्र मासेन निष्पन्नं मासिकं द्यारोपणाः तपः, तच्च उद्घातो भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उकम् - "अद्वेण छिन्नसेसं पुष्यद्वेण तु संजुयं १ सू० ४३२| काउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चैव ॥ १ ॥” इति एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य पञ्चविंशतिकस्यार्जेन - सार्धद्वादशकेन संयुतं कृतं सार्द्धा सप्तविंशतिर्भवतीति । आरोपणा तु चडावणत्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेचानिष्पन्नमेव मासलघुमासगुरुप्रभृतिकं दीयते यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । 'आरोवणे' ति आरोपणोकस्वरूपा, तत्र 'पट्टविय'त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति-बोदुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्का १, 'ठविय'त्ति यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थं, तद्धि वन्न शक्नोति वैयावृत्त्यं कर्त्तुं वैयावृत्त्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोपस्स्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः पण्णां मासानामुपरि यान् मा आचार शब्दस्य व्याख्या एवं भेदाः, पञ्चविध प्रायश्चित्तम् For Panalyse On मूलं [ ४३३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~653~ ।। ३२५ ॥ ayor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy