SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [२], मूलं [४२१] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१] दीप श्रीस्थाना- 1ववहारस्सेव परमनिउणस्स । जो अत्थओ बियाणइ सो ववहारी अणुलाओ ॥७॥ तं चेवऽणुसजते [अनुसरन् >10५ स्थाना सूत्र- विवहारविहिं पउंजइ जहुत्तं । एसो सुयववहारो पन्नत्तो पीअरागेहिं ॥८॥ अपरक्कमो तवस्सी गंतुं जो सोहिकारगस-14 उद्देशः२ वृत्तिः मीवे । न चएई आगंतुं सो सोहिकरोऽवि देसाओ ॥९॥ अह पट्टवेइ सीसं देसंतरगमणनटुचेट्टाओ । इच्छामऽजो आगमादि काउं सोहिं तुम्भं सगासंमि ॥१०॥ सो ववहारविहिन्नू अणुसजित्ता सुओबएसेणं । सीसरस देइ आणं तस्स इमं व्यवहाराः ॥३१८॥ दादेह पच्छित्तं ॥१॥ [ गूढपदैरुपदिशतीति >३ जेणऽन्नयाइ दिटुं सोहीकरणं परस्स कीरतं । तारिसयं चेव पुणो उप्पन्नं सू०४२१ कारणं तस्स ॥ १२॥ सो तंमि चेव दवे खेत्ते काले य कारणे पुरिसे । तारिसयं चेव पुणो करिंतु आराहओ होइ | ४॥१३॥ यावच्चकरो वा सीसो वा देसहिंडओ वावि । देसं अवधारेन्तो चउत्थओ होइ ववहारो ॥ १४ ॥ इति ५, बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं (वत्तो) जीएण कयं हवइ एयं ॥ १५॥ [यथा नयावन्मूल्यं यद्रलं तन्निपुणो रत्नवणिग्जानाति एवं प्रत्यक्षवान् यो येन दत्तेन शुद्ध्यति तज्जानाति ॥ ६॥ कल्पस्य नि युक्किं व्यवहारस्यैव च परमनिपुणस्य योऽर्थतो विजानाति स व्यवहारी अनुज्ञातः॥७॥ तमेवानुसरन् यथोक्तं व्यव-1 हारविधि प्रयुक्त एष श्रुतव्यवहारो वीतरागैःप्रज्ञप्तः ॥८॥ अपराक्रमस्तपस्वी गंतु यः शोधिकारकसमीपे न शक्नोति आगंतुं यः शोधिकरोऽपि देशात् ॥ ९॥ अथ प्रस्थापयति शिष्यं देशान्तरगमननष्टचेष्टाः इच्छाम आर्य! तव सकाशे शोधिं कर्तुं ॥१०॥स व्यवहारविधिज्ञः श्रुतोपदेशमनुसृत्य शिष्यस्थाज्ञां ददाति (गूढपदैः) तस्यैतत् प्रायश्चित्तं दद्याः ॥३१८॥ ॥ ११॥ येन परस्य क्रियमाणं शोधिकरणमन्यदा दृष्टं पुनरपि तस्य कारणमुत्पन्न तादृशं चैव ॥ १२ ॥ स तस्मिंश्चैव अनुक्रम [४५९] -% SARELIEatunintentiaTISHRA "आगम, श्रुत, आज्ञा, धारणा, जीत" शब्दानाम व्याख्या ~639~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy