SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [५], उद्देशक [२], मूलं [४१४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१४] दीप पंच अणुग्घातिता पं० सं०-हत्याकम करेमाणे मेहुणं पडिसेवेमाणे रातीभोवणं भुजेमाणे सागारितपिंड अँजेमाणे रायपिंडं भुजेमाणे (सू०४१४) 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुघातं यथाश्रुतदानमित्यर्थः तोषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म'समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्री भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेपाभ्यां तद्भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषाः-"संतिमे सुहुमा पाणा" इत्यादिश्लोकत्रयं, तथा-"जइवि हु फासुगदवं कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खं नाणीविहु राईभत्तं परिहरंति ॥१॥ जइवि य पिवीलिगाइ दीसंति पईवजोइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ॥२॥" [यद्यपि द्रव्यं प्रासुकमेव तथापि कुंथुपनका दुर्दाः । प्रत्यक्षज्ञान्यपि रात्रिभक्तं परिहरति ॥१॥ यद्यपि च पिपीलिकादयो दृश्यन्ते प्रदीपज्योतिष उद्योते तथापि अनाचीर्णमेव मूलवतविराधना येन ॥१॥] तथा अगारं-गृहं सह तेन वर्तत इति सागारः स एव सागारिका-शव्यातरस्तस्य पिण्ड:-आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च-"तणछारडगलमल्लगसेज्जासंथारपीढलेवाई। सेज्जायरपिंडो सो न होइ सेहो य सोबहिओ॥१॥" इति, [तृणक्षारडगलमलकशय्यासंस्तारकपीठलेपादिः शय्या&ातरपिंडो न स भवति सोपधिकः शैक्षश्च ॥१॥] सागारिकपिण्डस्त भुञ्जानः, तद्भोजने चामी दोषा:-"तिस्थकरपडिक्कुट्टो अनुक्रम [४५२] Humurary.om 'अणुग्घातिक' शब्दस्य व्याख्या एवं तत् कारणा: ~624~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy