SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [१], मूलं [३९९] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानालसूत्रवृत्तिः प्रत सूत्रांक ॥३०॥ [३९९]] दीप अनुक्रम [४३३] SECREENERACTICAL रियउवमाते गणसि आपुकिछयचारी याचि भवति णो अणापुच्छियचारी (सू० ३९९) पंच निसिजाओ पं० सं० ५स्थाना० उडती गोदोहिता समपायपुता पलिका अद्धपलितंका । पंच अजबढाणा ५० त०-साधुअज्जवं साधुमहवं साधुलापर्व | उद्देशः१ साधुखंती साधुमुत्ती (सू०४००) विसंभोगसाम्भोगिक-एकभोजनमण्डलीकादिक विसाम्भोगिक-मण्डलीबाह्यं कुर्वनातिकामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रिय--प्रस्तावादशुभकर्मवन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं, प्रतिषेव्य गुरवे ना-18 लोचयति-न निवेदयतीति द्वितीयं, आलोच्य 'गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तुं नारभत इति तृतीयं, प्रस्थाप्य XI रौ निषन निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्वेशः परिभोग' इति वचनान्न परिभुले-नासेवत इत्यर्थः इति चतुर्थ, या-12 द्यार्जवे नीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां स्थविरकल्पिकानां 'स्थिती समाचारे' प्रकल्प्यानि-प्रकल्पनीयानि यो सू०३९८ग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्च-मासकल्पादिका प्रकल्प्यानि ग्य-पिण्डादीनि स्थि-II तिप्रकल्प्यानि तानि 'अश्यंचिय अइयंचिय'त्ति अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ स-151 छाटकादिः साधुरेवं पर्यालोचयति-यथा नैतत्प्रतिषेवितुमुचितं गुरुनौं बाह्यौ करिष्यति, तत्रेतर आह-'सें' इति तदकल्प्यजातं 'हंद'त्ति कोमलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविराः' गुरवः करिष्यन्ति ?, न किचित्तै रुष्टैरपि मे करें शक्यते इति बलोपदर्शनं पञ्चममिति । 'पारंचियंति दशमप्रायश्चित्तभेदवन्तमपहतलि-13॥३०॥ गादिकमित्यर्थः कुर्वन्नातिकामति सामायिकमिति गम्यते, कुले-चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव कुलस्य भेदा-- ४०० Belanataramorg साम्भोगिक, विसाम्भोगिक, पारंचिय आदि शब्दानाम् व्याख्या ~603~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy