SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३९७] दीप अनुक्रम [४३१] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [१], मूलं [३९७] स्थान [५], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थानाकसूत्र वृत्तिः ॥ २९९ ॥ Education t सत्याधु त्क्षितादि पना च त्रिविधोत्कृष्टा मध्यमा जघन्या च सुप्तस्योत्कृष्टा निषण्णा मध्या स्थिता जघन्या ॥ १ ॥ निर्वर्णा त्रिविधा भ वति अवमंथिता पार्श्वा तथा उत्ताना ] निषण्णापि त्रिविधा - "गोदुह उक्कुडपलियंकमेस तिविहा य मज्झिमा होइ । तइया उ हस्थिसोंडगपायसमपाइया चेव ॥ ४ ॥” इति [ (निषण्णा) गोदोहिकोरकुटपर्यंका एषा त्रिविधा च मध्यमा भवति तृतीया तु हस्तिसोंडिका पादसमपादिका चैव ॥ १ ॥] इयं च निषण्णादिका त्रिविधाऽध्यातापना स्वस्थाने पुनरप्युत्कृष्टादिभेदा ओमंधियादिभेदेनावगन्तव्या, इह च यद्यपि स्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । तथा महानिर्जरो बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च महद्-आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं - अन्तो यस्य स तथा, 'अगिलाए'ति अग्लान्या-अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः प ४ स्थानादि चप्रकार:, तद्यथा-प्रजाजनाचार्यो दिगाचार्यः सूत्रस्थ उद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृस्य-व्यावृत्तस्य - शुभव्यापारयतो भावः कर्म वा वैयावृत्त्यं भक्तादिभिर्धम्र्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्त्यं तत्कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः- सूत्रदाता स्थविरः स्थिरीकरणात् अथवा जात्या पष्टिवार्षिकः पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी - मासक्षपकादिः ग्लानः- अशको व्याध्यादिभिरिति, तथा 'सेह'त्ति शिक्षकोऽभिनवप्रत्रजितः 'साधर्मिकः' समानधर्मा लिङ्गतः प्रवचनतश्चेति, कुलं- चान्द्रादिकं साधु समुदायविशेषरूपं प्रतीतं गणः- कुलसमुदायः सङ्घोगणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उक्तं च- "आयरियउवज्झाए थेरतवस्सी गिलाणसेहाणं । साईमियकुलगण संघ संगयं त For Parts Use One ~601~ ५ स्थाना० उद्देशः १ दुर्गमसुगमक्षान्ति सू० १९६ वैयावृत्त्यं सू० ३९७ ।। २९९ ।। anibrary o
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy