SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३६१] दीप अनुक्रम [३९२] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ २८० ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [ ४ ], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] मूलं [ ३६१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः *%* % सं० - दासा पाओसा वीमंसा पुढोवेमाता २, माणुस्सा उवसग्गा चढविधा पं० वं० - हासा पाओसा वीमंसा कुखीउपडि सेवणया ३, तिरिक्खजोणिया उवसग्गा चढव्विा पं० तं० भता पदोसा आहारहेडं अवचलेणसारक्खणया ४, आतसंचैवणिजा उवसग्गा चढवा पं० [सं० पट्टणता पवडणता थंभणता लेसणता ५ ( सू० ३६१ ) कण्ठ्यचेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्म्मात् प्रच्याव्यते जन्तुरेभिरुपसर्गा-बाधाविशेषाः, ते च कर्तृभेदाच्चतु बिंधाः, आह च--" उवसज्जणमुवसग्गो तेण तओ य उवसिजए जम्हा । सो दिव्यमणुयतेरिच्छ आय संवेयणाभेओ || १||” इति, [उपसर्जनमुपसर्गः येन यतो वोपसृज्यते यस्मात् स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः ॥ १ ॥ ] आत्मना संचेत्यन्ते - क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या ह्रासति -हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्ग एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितल कैर्व्यन्तर्या उपयाचितं प्रतिपन्नं यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं देवतया च हासेन तद्रूपमावृत्य क्रीडितं अनागच्छत्सु च झुलकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया शुलकवृत्तं, ततो वृषभैरुण्डेरकादि याचित्वा तस्यै दत्तं तथा तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरीत्, | विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षा सूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः तं च देवता किं स्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा -हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्- विविधा मात्रा विमात्रा तया इत्येतततृतीयैकवचनं पदं दृश्यं तथाहि हासेन कृत्वा प्रद्वेषेण करो Education Internationa उपसर्ग एवं तस्य भेदा: For Pale Only ~563~ ४ स्थाना० उद्देशः ४ उपसर्गाः सू० ३६१ ॥ २८० ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy