SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ३४९ ] गाथा दीप अनुक्रम [३७१ ३७६] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ २७१ ॥ स्थान [ ४ ], मुनि दीपरत्नसागरेण संकलित .... "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक (V). मूलं [ ३४९] + गाथा १ से ५ ..आगमसूत्र [०३ ], अंग सूत्र [०३] Education Internationa मेघः एवं तस्य भेदा: - करपत्ते खुरपत्ते कलम्चीरितापते ३० एवानेव चचारि पुरिसजाया पं० तं० – असिपत्तसमाणे जाव कलंबचीरितापत्तसमाणे, ३१ चत्तारि कडा पं० सं०—सुंवकडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारि पुरिसजाया पं० [सं० - मुंबकदसमाणे जाव कंबलकडसमाणे ३३ ( सू० ३४९) चढव्विा चउप्पया पं० [सं० एगखुरा दुखुरा गंडीपदा सणफदा, ३४ चव्यिा पक्खी पं० तं चम्ममपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, २५ चडव्विद्दा खुट्टपाणा पं० [सं० बेइंदिया तेइंदिया चउरंदिया संमुच्छिमपंचिदियतिरिक्खजोणिया ३६ ( सू० ३५० ) चत्तारि पक्खी पं० तं निवृत्तित्ता णाममेगे जो परिवतित्ता परिवइत्ता नाम एगे तो निवइत्ता एगे निवतित्तावि परि वित्तावि एगे नो निवतित्ता नो परिवतित्ता ३७ एवामेव चत्तारि भिक्खागा पं० [सं० णिवतित्ता णाममेगे नो परिवतित्ता ४, ३८ (सू० ३५१) चत्तारि पुरिसजाया पं० तं० णिकडे णाममेगे किडे निकट्ठे नाममेगे अणिकडे ४, ३९ चत्तारि पुरिसजाया पं० [सं० निकट्ठे नाममेगे शिकट्टप्पा णिकट्ठे नाममेगे अनिकप्पा ४ ४० चत्तारि पुरिसजाया पं० [सं० मुद्दे नाममेगे बुद्दे बुद्दे नाममेगे अहे ४, ४१ चत्तारि पुरिसजाया पं० सं०—बुधे नाममेगे हिए ४ ४२ चत्तारि पुरिसजाया पं० तं० आयाणुकंपते जाममेगे तो पराणुकंपते ४, ४३ (सू० ३५२ ) 'पुक्खले'त्यादि, 'एगेणं वासेणंति एकया वृष्ट्या भात्रयतीति उदकस्नेहवतीं करोति धान्यादिनिष्पादन समर्थामितियावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तजउस्येति । अत्रान्तरे मेधानुसारेण पुरुषाः पुष्कलावर्त्तसमानादयः पुरुषाधिकारत्वात् अभ्यूद्या इति, तत्र सकृदुपदे For Parts Only "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 545 ~ ४ स्थाना० उद्देशः ४ करण्डकः वृक्षमत्स्यगोलपत्र कटाः चतु ष्पदाद्याः पक्षिभिन निष्कृष्टाद्याः सू० ३४८३५२ ॥। २७१ ॥ aru
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy