SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: जासत्रवृत्तिः प्रत सूत्रांक [३४५] श्रीस्थाना- ज्ञानिकानां सप्तषष्टिर्भवतीति । बैनयिकानां च द्वात्रिंशत् , सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां P४ स्थाना० लाप्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भ-दिशा ४ वन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषध्यधिकानीति, उक्तश्च पूज्यैः-"आ- Iक्रियावा|स्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः॥१॥ काल- चाचा यहच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः ॥२॥ अज्ञानिकवादि-IXIसू० ३४५ मतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्ति सदसवैधाऽवाच्याश्च को वेत्ति ॥ ३॥ वैनयिकमतं विनयश्चेतोवा- गर्जितादिकायदानतः कायें। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥१॥" इति, एतान्येव समवसरणानि चतुर्विश-1 मेघपुरुषाः तिदण्डके निरूपयन्नाह-निरइयाण'मित्यादि सुगम, नवरं नारकादिपश्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भ- सू०३४६ वन्ति, 'विगलेंदियवजुति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेपप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे'त्यादीत्याह, चत्तारि मेहा पं० २०-जित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि बासित्तावि एगे णो गभित्ता णो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं० २०-गजित्ता णाममेगे णो वासित्ता ४, २, पचारि मेहा पं० २० जित्ता गाममेगे णो विजुवाइत्ता विजुयाइत्ता णाममेगे ४, ३, एवामेव चत्तारि पुरिसजाया पं० ॥२६९॥ तं० कित्ता णाममेने णो विजुयाइत्ता ४, ४, चत्तारि मेहा पं० २०-वासित्ता णाममेगे णो विजुयाइत्ता ४, ५, 985 दीप अनुक्रम [३६७] वादिः, तस्य समवसरणानि, अज्ञानिक, वैनयिक ~541~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy