SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- सूत्र प्रत सूत्रांक [३३८] ॥२५९॥ मासू० ३३८ दीप अनुक्रम [३६०] यत्तद्दार्शन्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुत- स्थाना. स्तत्साधयोच्छब्दस्य नित्यत्वमस्तु?, अपि त्वनित्यत्वात् घटस्य तत्साधाच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति सा- उद्देश:३ ध्यानुपयोगीदमुदाहरणम् , तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्याव- भा आहरणस्तुता प्रतीयते, तथाहि-दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणमवाभावा- भेदाः दन्त्यक्षणस्यावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम् , अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम् , एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छन्दवदिति बदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा-"पढम अहम्मजुत्तं पडिलोमं अत्तणो उवनासो । दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो ॥१॥पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो" इति “असउवनासंमि य तलायभेयंमि पिंगलो धवई । अणिमिसगेण्हणभिच्छुग दुरुवणीए उदाहरणं ॥१॥" इति, उक्त आहरणतदोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्डा, तत्र 'तब्बत्थुए'त्ति तदेव-परोपन्यस्तसाधनं वस्त्विति-उत्त प्रथममधर्मयुक्त प्रतिलोम आरमन उपन्यासः दुरुपनीतं च चतुर्थमधर्मयुक्ते नवदामः ॥१॥ प्रतिलोनि यथाऽभयः प्रद्योत हरति अपहता सन् ॥ &आत्मोपन्यासे च तडाकभेरे पिंगलः स्थपतिः अनिमेषवाहकभिक्षुर्दुरुपनीते उदाहरणं ॥१॥ 本中心亭令。 ॥२५ ॥ आहरणस्य भेदा: ~521~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy