SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: असूत्र प्रत सूत्रांक [३३८] दीप अनुक्रम [३६०] श्रीस्थाना- अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा-सापायकालवर्जने यतेत, द्वैपायनो द्वारका- ४ स्थाना० मावर्षद्वादशकाजक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो य- उद्देशः । वृत्तिः थेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महानागवत् नाग-31 आहरणदत्तक्षुल्लकवद्वेति, तथाहि-किल कश्चित् क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथविन्मारित-18 ॥२५५॥ मण्डूकिका क्षुलकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्खन्नकोपः क्षुलकोपघातायाभ्युत्थितो सू०५२८ वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्कघूखन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसप्तयोत्सनः सर्पदष्टमृतपुत्रेण च सपेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाठाकतया च मदृष्टिविषेण मा घातकपुरुषविधातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमं च खण्यमानः को पलक्षणभावापार्य परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोसन्नो बालत्व एव प्रतिपक्षप्रव्रज्यो|ऽत्यन्तसंविनस्तिर्यग्भवाभ्यासाचात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्याविषयीभूतो विनया तेपामुपदर्शितस्वार्थानीतभोजनः तैश्च मस्सराझोजनमध्यनिष्च्यूतनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां| संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो ॥२५५ ॥ भवति क्षपकस्पेवेति, गाथे इह-"देवावाए दुनिउ वाणियगा भायरो धणनिमित्तं । वहपरिणयमेकमिक दहमि म आहरणस्य भेदा: ~513~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy