SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानामसूत्रवृत्तिः प्रत सूत्रांक [३३१] ॥२५ ॥ चत्तारि पत्थपडिमामो पं०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं० (सू० ३३१) पत्तारि सरीरगा ४स्थाना० जीवपुडा पं० सं०-वेउम्बिए आहारण तेयए कम्मए, थत्तारि सरीरगा कम्मम्मीसगा पं० सं०-ओरालिए बेज उद्देश ३ बिए आहारते तेउते (सू० ३३२) चाहिं अस्थिकाएहिं लोगे फुडे पं००-धम्मस्थिकारणं अधम्मत्विफाएणं जी | सत्त्वमतिवस्थिकारणं पुग्गलत्थिकारण, चउहि बादरकातेहिं उववजमाणेहिं लोगे फुडे पं००-पुढविकाइएहिं आउ० वाउ० माजीवस्पृवणस्सइकाइएहिं (सू०३३३) चत्वारि पएसग्गेणं तुल्ला पं० २०-धम्मत्तिकाए अधम्मस्थिकाए लोगागासे एग टलोकस्पृ. ष्टप्रदेशाजीवे (सू० ३३४) 'चत्तारीत्यादि, हिया-लज्जया सत्त्वं-परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा हिया-हसि ग्रतुल्याः *सू०३३०प्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स ह्रीम-13 नःसत्त्वा, चलम्-अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात् स्थिरसत्व इति । स्थिरसत्त्वोऽनन्तरमुक्ता, स चाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं-'चत्तारि सिजेत्यादि, सुगम,18 नवरं शय्यते यस्यां सा शय्या-संस्तारकः तस्याः प्रतिमा-अभिग्रहाः शय्याप्रतिमाः, तत्रोद्दिष्टं फलकादीनामन्यतमत् ग्रहीध्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तर दीप अनुक्रम [३५३] 456 SAROSCR ~ 505~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy