SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३२०] दीप अनुक्रम [३४२] श्रीस्थानाङ्गसूत्र वृत्ति: ॥ २४१ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [(3) स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... - Internationa पुट्ठो सेसा उ णिष्फला एव गच्छेवि ॥ १ ॥” इति गणस्य - साधुसमुदायस्यार्थान्- प्रयोजनानि करोतीति गणार्थकरःआहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् एवं त्रयोऽन्ये, उक्तं च- "आहारजव हिसयणाइएहिं गच्छस्वग्गहं कुणइ । बीओ न जाइ माणं दोन्निवि तइओ न उ चडत्थो ॥ १ ॥” इति अथवा 'नो माणकरो' सि गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्गहोडत आह-'गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकर, शेषं तथैव, उक्तं च- "सो' पुण गच्छस्सऽट्टो उ संगहो तत्थ संगहो दुविहो । दब्बे भावे नियमाउ होंति आहारणाणादी ॥ १ ॥” आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, | गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्म कथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति सद्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, रूपं - साधुनेपथ्यं | जहाति -त्यजति कारणवशात् न धर्म चारित्रलक्षणं वोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्मं न रूपं निह्ववत्, उभयमपि उत्प्रब्रजितवत्, नोभयं सुसाधुवत् धर्म्यं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादां, इह 2 १ पृष्टः शेषों निकली एवं गच्छेऽपि १२ आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थ इति ॥ १ ॥ २ स गच्छस्यार्थः पुनः संप्रहस्तु तत्र संग्रहो द्विविधः द्रव्ये भावे नियमाद् भवन्ति आहारादयो ज्ञानादयश्च ॥ १ ॥ द्य मूलं [३२० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 485 ~ ४ स्थाना० उद्देशः ३ यानयुग्यसारथिप्रभृतिचतु० सू० ३२० ॥ २४१ ॥ wor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy