________________
आगम
(०३)
प्रत
सूत्रांक
[३२०]
दीप
अनुक्रम
[३४२]
श्रीस्थानाङ्गसूत्र
वृत्ति:
॥ २४१ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
उद्देशक [(3)
स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित ....
-
Internationa
पुट्ठो सेसा उ णिष्फला एव गच्छेवि ॥ १ ॥” इति गणस्य - साधुसमुदायस्यार्थान्- प्रयोजनानि करोतीति गणार्थकरःआहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् एवं त्रयोऽन्ये, उक्तं च- "आहारजव हिसयणाइएहिं गच्छस्वग्गहं कुणइ । बीओ न जाइ माणं दोन्निवि तइओ न उ चडत्थो ॥ १ ॥” इति अथवा 'नो माणकरो' सि गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्गहोडत आह-'गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकर, शेषं तथैव, उक्तं च- "सो' पुण गच्छस्सऽट्टो उ संगहो तत्थ संगहो दुविहो । दब्बे भावे नियमाउ होंति आहारणाणादी ॥ १ ॥” आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, | गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्म कथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति सद्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, रूपं - साधुनेपथ्यं | जहाति -त्यजति कारणवशात् न धर्म चारित्रलक्षणं वोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्मं न रूपं निह्ववत्, उभयमपि उत्प्रब्रजितवत्, नोभयं सुसाधुवत् धर्म्यं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादां, इह
2
१ पृष्टः शेषों निकली एवं गच्छेऽपि १२ आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थ इति ॥ १ ॥ २ स गच्छस्यार्थः पुनः संप्रहस्तु तत्र संग्रहो द्विविधः द्रव्ये भावे नियमाद् भवन्ति आहारादयो ज्ञानादयश्च ॥ १ ॥
द्य
मूलं [३२० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 485 ~
४ स्थाना० उद्देशः ३ यानयुग्यसारथिप्रभृतिचतु० सू० ३२०
॥ २४१ ॥
wor