SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३१९ ] दीप अनुक्रम [३४१] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [ ३१९] स्थाना० ङ्गसूत्र उद्देशः ३ श्रीस्थाना- लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः - उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीच★ च्छन्दस्तु-विपरीतो नीचोऽप्युच्चविपर्ययादिति । अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यावृत्तिः ★ सूत्राणि, सुगमानि च, नवरं असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु पडपि सर्वदेवानां, मनुष्यपञ्चेन्द्रियति- हे यानयुग्यरक्षां तु द्रव्यतो भावतश्च पडपीति, पृथिव्यबूवनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषा चतस्र इति । उक्तले 5 सारथिप्रश्याविशेषेण च विचित्र परिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रा- भृतिचतु० दिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह - ॥ २३८ ॥ सू० ३२० Jan Eucation International चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममेगे जुत्ते अजुत्ते नाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते ४ चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते ०, एवामेव चचारि पुरिसजाया पं० [सं० जुत्ते णाममेगे जुतपरिणते ४, चत्तारि जाणा पं० तं० जुत्ते णाममेगे जुत्तरूबे जुत्ते णाममेगे अज्जुसरूवे अजुत्त णाममेगे जुत्तरुवे० ४, एवामेव चत्तारि पुरिसजाया पं० नं० - जुत्ते णाममेगे जुत्तरुवे ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुचसोले ४, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुतसोमे । चत्तारि जुग्गा पं० तं०-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णामभेगे जुत्ते ४, एवं जधा जाणेण चत्तारि आढावा तथा जुग्गेणवि, पढिपक्खो तब पुरिसजावा जाव सोमेति । चत्तारि सारही पं० तं० – जोयावरचा णामं एये नो विजोयावइत्ता For Park Use Only ~479~ ॥ २३८ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy