SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०८] श्रीस्थानाअन्सूत्र वृत्तिः ॥२३३॥ दीप अनुक्रम [३३०] चउबिहे सगे पं० त०-णामसणे ठवणसच्चे दव्वसचे भावसच्चे (सू० ३०८) आजीवियाण पउब्धिहे तवे पं० ४ स्थाना० तं०-उग्गतवे घोरतवे रसणिजहणता जिभिदियपडिसंलीणता (सू० ३०९) चविहे संजमे पं० त०.-मणसं- उद्देशः२ जमे वतिसंजमे कायसंजमे उबगरणसंजमे । चउन्विधे चिताते पं० २०--मणचिताये बतिथियाते कायचियाते जब नामस. वरणचियाते । चउबिहा अकिंचणता पं० २०-मणअकिंचणता बतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता त्यादिआ. (सू०३१०)॥ इति द्वितीयोदेशकः सम्पूर्णः ।। जीविकतनामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति । सत्यं चारित्र- पासंयमः विशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह-'आजीविएत्यादि, 'आजीविकानां गोशालकशिष्याणां उग्रतपः- (पुस्तकाअष्टमादि क्वचन 'उदार मिति पाठः तत्र उदारं-शोभनं इहलोकाद्याशंसारहितत्वेनेति घोर-आत्मनिरपेक्ष रसनितहणया' घृतादिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनता-मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादशसू०३०८अधेति, मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमा, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारा ३१० पुस्तकवस्तृणचर्मपञ्चकपरिहारो वा, तत्र-''गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीय । एवं पोत्ययपणगं पन्नत्तं बीयरागेहिं ॥१॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओ दीहो । कच्छवि अंते तणुओ मझे पिहुलो मुणेयब्बो ॥२॥ गंडी कच्छपी मुष्टिः संपुटफलकलवा सपाटिका च एतापुस्तकपंच प्राप्त वीतरागैः ॥ १॥ बाहल्यपक्वैगंडीपुमा केतु तत्वं दीर्ष फल्छपी अंते | ॥२३३॥ तनुकः मध्ये पृथुलः सातव्यः ॥२॥ ~469~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy