SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 9-१८ प्रत सूत्रांक [३०७] % .SCXCCC0 PROG 9-60 दीप अनुक्रम [३२७-३२९] परियति एकद्वार प्रति निर्गमप्रवेशाध त्रिदिगभिमुखास्तिस्रः सोपानपतयः, दधिवत् श्वेतं मुख-शिखरं रजतमयत्वात् येषां ते तथा, उक्तं च-"संखदलविमलनिम्मलदहियणगोखीरहारसंकासा । गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥१॥” इति, बहुमध्यदेशभागे-उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासु रतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छकस्य पूर्वदक्षिणदक्षिणापरविदिग्यरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्डाधिपतित्वात् तस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदषिमुखेषु |४-१६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाः चातुमोसिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यधन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधा, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिति, तथा दृश्यते | |च पश्चदशस्थानोद्धारलेश:-"सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा! कणयनिभा बत्तीस रइकरगिार बाहिरा तेर्सि ॥१॥" द्वयोर्द्वयोर्चाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, "अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा ॥ १॥” इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच पूर्वोक्तं सर्व सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् शंखदल विमलनिगमदधिषनमोकारमुलाहारसंकाशा: । गगनतलमनुलिखन्तः शोभन्ते दधिमुखा रम्याः ॥१॥२दधिमुखोला पोडशामदर्शखचंद्रसंकाशाः । द्वात्रिंशदतिकरा: कनकनिभाः तयोः (वायो)बहिः ॥1॥ १अंजनकादिगिरीणा नानामपिप्रमच्छिखरेषु द्विपंचाशमिनाहाणि मणिरत्नमयानिसहस्राणि कूटवराः ॥१॥ SAREauratonintemational wwwmarary.orm नन्दीश्वरद्वीपस्य स्थान आदि अधिकार: ~ 468~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy