SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९९] श्रीस्थाना- सूत्रवृत्तिः ॥२२३॥ ४ स्थाना० उद्देशः२ मानुषोत्तरकूटाः दु प्षमसुष 6-03- 25 सई, आदेशनमादेशः-उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्त स्तोके च शेषे उपचारः क्रियते-सच घृतं भुक्तं, प्रधानेऽप्युपचारः यथा ग्रामप्रधानेषु गतेषु पुरु-1 पेषु सब्बों ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वं उपचारसर्वमित्यर्थः, तथा निरवशेषतया। |-अपरिशेषव्यक्तिसमाश्रयेण सबै निरवशेषसर्वं, यथा-अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः । अनन्तरं सर्व प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवतिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह माणुमुत्तरस्सणं पव्वयस्स चढदिसिं चत्तारि कूडा पं० त०-रयणे रतणुचते सञ्चरयणे रतणसंचये (सू० ३००) जंबहीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबूदीये २ भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्यापए ण चत्तारि सागरोजमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे २ भरहेरखएमु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोटीमो कालो भविस्सइ (सू०३०१) जंबूरीवे २ देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पं० सं०-हेमवते हेरनवते हरिवस्से रम्मगवासे, चत्तारि बट्टवेयडपब्बता पं० सं०-सहावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं यत्तारि देवा महिद्वितीया जाव पलिओवमद्वितीता परिवसंति, ०-साती पभासे अरुणे पउमे, जंबूहीवे २ महाविदेहे वासे चउबिहे पं० ०-पुध्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, मब्बेऽवि णं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उड़ मावर्षादि सू०३००३०२ दीप अनुक्रम [३१८] ~449~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy