SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२७९] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७९]] CCC दीणभासी १३, दीणोभासी १४, चत्तारि पुरिसजाता पं० त०-दीणे णाममेगे दीणसेवी र (४) १५, एवं दीणे णाममेगे दीणपरिवाए १६, दीणे णाममेगे दीणपरियाले ह (१) १७, सव्वत्थ चउभंगो (सू० २७९) 'चत्तारि पडिसंलीणे'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-अनन्तरसूत्रे प्रज्ञप्तय उक्कार, ताश्च प्रतिसं-12 लीनरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगम, नवरं, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः कोधप्रतिसंलीनः, उक्तं च-"उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एस्थ कसायाणं कसायसंलीणया एसा ॥१॥" कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसलीनो मनःप्रतिसं लीनः, एवं वाकायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा ४-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजमि य विही गमणं जोगे संलीणया भणिया ॥१॥" सहेसु य भयपावरसु सोयविसमुवगएसु । तुडेण व रुढेण व समणेण सया न होयब्वं ॥१॥" एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति । असलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भगीरूपैर्दीनसूत्रैराहदीनो-दैन्यवान् क्षीणोजितवृत्तिः पूर्व पश्चादपि दीन एव अथवा दीनो बहिर्वच्या पुनदींनोऽन्तर्तृत्त्येत्यादिश्चतुर्भशी, उदयस्यैव गिरोध उदयप्राप्तामा वाकलीकरणं थदन कषायाणां एषा कयायसंलीनता ॥१॥ २ अपक्षरताना योगाना निरोधः कुशलानामुदीरणं च कार्ये च विधिना गमनं एषा योगे संलीनतोया ॥ १॥ ३शब्देषु भद्रकपापकेषु श्रोत्रनिषयमुपगतेषु कोन चा तुटेन वा सदा श्रमगेन न भवितव्यं ॥१॥ दीप अनुक्रम [२९३] 'प्रतिसंलिनता' विषयक विवरण ~ 416~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy