SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२७८] टीप अनुक्रम [२९२] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ २०६ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [२]. मूलं [२७८ ] ..आगमसूत्र [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], मुनि दीपरत्नसागरेण संकलित .... Education Internationa .......... अथ चतुर्थस्थानके द्वितीय उद्देशः । व्याख्यातश्चतुःस्थानकस्य प्रथमोदेशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तरोदेशके जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्यो देशकस्येदमादिसूत्रचतुष्टयम्चत्तारि पडिलीणा पं० [सं० – कोहपडिसलीये माणपडिली मायापडिसंलीगे लोभपडिलीणे, चचारि अपडिसंलीणा पं० तं० - कोहपडिसलीणे जाव लोभ पडिलीणे, चत्तारि पडिसलीणा पं० वं०मणपडिलीणे वतिपडिसलीणे कायप डिलीणे इंदियपडिलीणे, चत्तारि अपडिलीणा पं० सं० मणअपटिसंलीने जाव इंदियमपढिसंली ४ ( सू० २७८) बचारि पुरिसजाता पं० नं०दीणे णाममेगे दीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दी अदीणे णाममेगे अदीणे १, चत्तारि पुरिसजाता पं० सं० दीणे णामगेगे दीणपरिणते दीणे णामं एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं० तं० दीणे णाममेगे दीवे (४) ३, एवं दीणमणे ४-४, दीणसंकप्पे ४-५, दीणपत्रे ४-६, दीणदिट्टी ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं० तं० - दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण० ह (४) १०, एवं सव्वेसिं चभंगो भाणियब्वो, चत्तारि पुरिसजाता पं० नं०दीणे णाममेगे दीणवित्ती ४-११, एवं दीणजाती १२, - अथ चतुर्थ स्थानस्य द्वितीय उद्देशक: आरभ्यते । For Pernal Use Only ~415~ ४ स्थाना० उद्देशः २ प्रतिसंली नतादिः सू० २७८ दीनादिप्रकाराः सू० २७९ ॥ २०६ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy