SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२७६] दीप अनुक्रम [२९०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ २७६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] वोगाहणा कालोगाहणा भावोगाहणा (सू० २७६) चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० नं०चंद्रपन्नची सूरपन्नत्ती जंबुरीवपन्नत्ती दीवसागरपन्नत्ती (सू० २७७ ) || चउद्वाणस्स पढमो उद्देभो ॥ १ ॥ 'चमरस्से'त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं 'महारन्नो' त्ति लोकपालस्याग्रभूताः - प्रधाना महिष्यो -राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते दीप्यन्त इति विरोचनास्त एव वैरोचना:- उत्त | रदिग्वासिनोऽसुराः तेषामिन्द्रः, धरणसूत्रे 'एव'मिति कालवालस्यैव कोलपालशैलपाठ शङ्कपालानामेतन्नामिका एव चतस्रश्वतस्रो भार्याः, एतदेवाह 'जाव संखवालस्स'ति, भूतानन्दसूत्रे 'एव' मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थी वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेव हरिकान्तअग्निशिख पूर्णजलकान्तअमितगतिबेलम्ब घो पाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्य नागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदारिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानां ये लोकपालास्तेपामपीति, एतदेवाह 'जहा धरणस्से' त्यादि । उक्तं सचेतनानामन्तरमथान्तराधिकारादेवा चेतनविशेषाणां विकृतीनां गोरस स्नेहमत्त्वलक्षणमन्तरं सूत्रत्रयेणाह - 'चत्तारी त्यादि, गवां रसो गोरसः व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति शेषं प्रकटम्, नवरं सर्पिः घृतम्, नवनीतं-काक्षणं, स्नेहरूपा विकृतयः स्नेहविकृतयो वसा-अस्थिमध्यरसः, महाविकृतयो- महारसत्वेन महा विकार कारित्वात्, Education International For Park Use Only ~412~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy