SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२७२] दीप अनुक्रम [२८६] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [२७२] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] श्रीस्थाना ४ स्थाना० वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्वातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं तुल्यमन्तरंसूत्र- ४ विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं वचनसुकुमारतयैव लोहांतरसमानं स्नेहच्छेदेन परीपहादौ निर्भङ्ग- ४२ उद्देशः १ वृत्तिः * त्वादिभिश्व प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणववन्द्यपदवीयोग्यत्वादिना चेति । अनन्त॥ २०३ ॥ रमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रं तत्र भ्रियते-पोष्यते स्मेति भृतः स एवानुकम्पितो भृतकः कर्म्मकर इत्यर्थः, प्रतिदिवस नियतमूल्येन कर्म्मकरणार्थं यो गृह्यते स दिवसभृतकः १ यात्रा - देशान्तरगमनं तस्यां | सहाय इति वियते यः स यात्राभृतकः २ मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म्म कार्यते स उच्चताभृतकः, कब्बाड भृतकः- क्षितिखानकः ओडादिः, यस्य स्वं कर्म्मायते द्विहस्ता त्रिहस्ता वा खया भूमिः खनितव्यैतावते धनं दास्यामीत्येवं नियम्येति, इह गाधे - “दिवसभयओ उ घेप्पइ छिन्नेण घणेण दिवसदेवसियं । जत्ता उ होइ गमणं उभयं वा [ आगमनं चेत्यर्थः ] एत्तियधणेणं ॥ १ ॥ कव्वाल ओडमाई हत्थमियं कम्म एत्तियधणेणं । एचिरकालुञ्चत्ते ४५ कायध्वं कम्म जं ति ॥ २ ॥ उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेवि सूत्रं, तत्र सम्प्रकटम्-अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्र छिमेन धनेन दिवसे दिवसे दिवसभृतस्तु गृह्यते यात्रा तु भवति गमनं गमनागमने वा इयता धनेन ॥ १ ॥ ओडादिः कब्बतको नियम्य इयता भनेन हस्तमितं कम्म कार्यते उपताभृतक इयत्कालं कर्म कर्त्तव्यं यदू नवीति (भवति) ॥ २ ॥ Education Intematon For Parts Only ~409~ हास: अ न्तरं भू तकाः प्र * तिसेविनः सू० २६९ २७०. २७१२७२ ॥ २०३ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy