SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२४३] दीप अनुक्रम [२५७] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १८६ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [1] स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... -------- - Education Internation प्रज्ञतं, कर्म्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्वादघुणवदतिमन्दमिति भावः, प्रथमविकल्पे | प्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधानं, चतुर्थेऽप्रधानमिति ॥ अनन्तरं वनस्यत्यवयवखादका घुणाः प्ररूपिता इति वनस्पतिमेव प्ररूपयन्नाह चउच्विहा वणवणस्सतिकातिता पं० तं० - अग्गबीया मूळबीया पोरबीया संधवीया ( सू० २४४ ) चउहिं ठाणेहिं अहुणोवण्णे रइए रइयलोगंसि इच्छेज्जा माणुसं लोगं हन्यमागच्छित्तते, णो चेव णं संचाते हवमागच्छित्तते, अहुणोaaण्णे नेरइए णिरयोगंसि समुब्भूयं वेयणं वेयमाणे इच्छेला माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचाि हव्यमागच्छत्तते १ अहुणोवनने रइए निरतलोगंसि गिरयपालेहिं भुज्जो २ अहिद्विजमाणे इच्छेजा माणुसं लोग हव्वमागच्छित्तते, जो चेव णं संचावेति हव्यमागच्छित्तते २ अहुणोवनने रइए णिरतवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेतितंसि अणिज्जिनंसि इच्छेजा०, नो चेव णं संचाएइ ३, एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाब जो चेद णं संचातेति इच्चमागच्छित्तते ४, इथेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्यमागच्छि ४ (सू० २४५) कांति णिमांथीणं चचारि संघाडीओ धारित वा परिहरितते वा तं०-एगं दुहत्यवित्थारं, दो तिहत्यवित्वारा एगं चहत्यवित्वारं ( सू० २४६ ) 'चव्विहे 'त्यादि, वनस्पतिः प्रतीतः स एव कायः शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अनं बीजं येषां ते अग्रवीजाः - कोरिण्टकादयः, अग्रे वा मूलं [२४३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 375~ ४ स्थान काध्ययने उद्देशः १ त्वक्खा दादिः अ प्रबीजा दिः नार कागमः संघाव्यः सू० २४३२४६ ॥ १८६ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy