SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ४स्थानकाध्ययने उद्देशः१ उन्नतादि सू० २३६ [२३५] दीप अनुक्रम [२५०] श्रीस्थाना ९ दिट्ठी १० सीलाबारे ११ ववहारे १२ परकमे १३ एगे पुरिसजाए पडिवक्सो नत्ति । चत्तारि रुक्खा पं० २०झसूत्र उज्जूनाममेगे उज्जू उज्जू नाममेगे 4के, चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं० सं०-उजूनाममेगे ४, एवं जहा वृत्तिः उन्नतपणतेहिं गमो तहा उजुवकेहिवि भाणियब्बो, जाव परकमे । २६ (सू० २३६) ॥१८२॥ कण्ठ्यं, किन्तु वृश्यन्ते-छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारा प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया 'नामेति सम्भावने बाक्यालङ्कारे वा 'एक' कश्चिद्भक्षविशेषः, स एव पुनरुन्नतो-जात्यादिभावतोऽशोकादिरित्येको भङ्गः, उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतो-जात्यादिभावहींनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामैको द्रव्यतः खर्च इत्यर्थः स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतो द्रव्यत एव खः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतः-तुङ्गः अधुनाऽप्युनतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति १, 'एवं मित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिपाभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैानादिभिः प्रवज्यापर्याये अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः 'तहेच'त्ति वृक्षसूत्रमिवेदं, 'जाव'त्ति यावत् 'पणए नाम एगे पणए'त्ति, चतुर्थंभङ्गकस्तावन् वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजदार्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवत् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्काल शौकरिकवद्वेति २, एवं दृष्टान्तदान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह-उन्नतः तुगतया एको वृक्षः ॥१८२॥ ~367~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy