________________
आगम
(०३)
प्रत
सूत्रांक
[२३४]
दीप
अनुक्रम [२४८]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १७९ ॥
“स्थान” - अंगसूत्र-३ (मूलं + वृत्ति
मूलं [ २३४ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [ ३ ], उद्देशक [४]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
'ओ' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशेपवन्तः समूहाः । इयं च मैवेयकादिविमानवासिता कर्म्मणः सकाशात् भवतीति कर्मणः त्रिस्थानकमाह - 'जीवा णमित्यादि, सूत्राणि पटू, तत्र त्रिभिः स्थानैः स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्म्मतया अशुभकर्म्मत्वेनोत्तरोत्तरानुभाध्यवसायतश्चितवन्तः - आसंकलनत एवमुपचितवन्तः परिपोषणत एव बद्धवन्तो-निर्मापणतः उदीरितवन्तः - अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशादनतः, सङ्ग्रह - णीगाथार्द्धमत्र - ' एवं चिणउवचिणबंधउदीरवेय तह निजरा चेव'त्ति 'एव'मिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान् प्रति त्रिस्थानकमाह - 'तिपएसिए' त्यादि, स्पष्टमिति, | सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति । समाधं तृतीयमध्ययनम् ॥
॥ इति श्रीमदभयदेवसूरिवरविहितविवरणयुतं त्रिस्थानकाख्यं तृतीयमध्ययनं समाप्तम् ॥
व्याख्यातं तृतीयमध्ययनम् अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह
अत्र तृतीय स्थानं परिसमाप्तं अथ चतुर्थ स्थानं आरभ्यते
For Parts Only
~361~
३ स्थान काध्ययने उद्देशः ४
सू० २३२
२३४
॥ १७९ ॥