SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२२१] दीप अनुक्रम [२३५] "स्थान" अंगसूत्र- ३ (मूलं+वृत्ति उद्देशक [V). मूलं [२२१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित .... स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] Eaton International - *******... तो साओ दुभिगंघाओ पं० तं० कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुब्भिगंधातो पं० तं ० तेऊ० पन्ह० सुक्कलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्टाओ ५ असंकिलट्ठाओ ६ अमणुनाज ७ मणुन्नाओ ८ अविसुद्धा ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्याओ १२ सीतलुक्खाओ १३ णिहाओ १४ (सू० २२१) तिविहे मरणे पं० [सं० बालमरणे पंडियमरणे वालपंडियमरणे, बालमरणे तिविहे पं० सं०—ठितलेसे संकिलिहलेसे पज्जवजातलेसे, पंडियमरणे तिविहे पं० नं० - ठितलेसे असंकिलिट्ठलेसे पज्जवजातलेसे ३, बालपंडितमरणे तिविधे पं० तं०ठितलेस्से असकिलिङ्कले से अपज्जवजातले से ४ ( सू० २२२ ) 'ओ' इत्यादि सुगमं, नवरं 'दुभिगंधाओ'त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलारमकत्वात्, पुद्गलानां च गन्धादीनां अवश्यंभावादिति, आह च - "जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं ॥ १ ॥” इति नामानुसारी चासां वर्णः कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, 'सुभिगंधाओं'ति सुरभिगन्धयः, आह् च - "जह सुरभिकुसुमगंधो गंधी वासाण पिस्समाणाणं । एसोवि अनंतगुणो पसत्थलेसाण तिव्हपि ॥ १ ॥” इति, तेजो- वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भ १ यथा गोशवस्य गन्धो वशवस्याहिशवस्य वा गन्धः इतोऽप्यनन्तगुणोऽप्रशस्तानां श्यानां गन्धः ॥ १ ॥ २ यथासुरभिमन्धो गन्धो वासान विध्यमाणानां इतोऽप्यनन्तगुणः प्रशस्तानां तिसृणामपि श्यानाम् ॥ १ ॥ For Parts Only ~ 352~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy