SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१४] दीप अनुक्रम [२२८] श्रीस्थाना-1 'तिविहा इहीं इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेद्धिः ऐश्वर्य देवढिरेचं राज्ञः-चक्रवादेर्ग-I स्थानप्रसूत्र- 3ाणिनो-गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्ना- काध्ययने वृत्तिः दिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वाविंशलक्षादिक सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम्- बत्तीस अट्ठ-1|| उद्देशः ४ देवराजवीसा वारस अह चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ १॥ पंचास चत्त छच्चेव सहस्सा | ॥१७२॥ लंतसुक्कसहसारे । सयचउरो आणयपाणएसु तिन्नारणजुयए ॥२॥ एकारसुत्तर हेडिमेसु सत्तुत्तरं च मज्झिमए । गणिऋद्धिः सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥३॥” इति, उपलक्षणं चैतत् भवननगराणामिति, वैकियकरणलक्षणा सू०२१४ ऋद्धिक्रियर्द्धिः, वैक्रियशरीरहिं जम्बूदीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्-"चमेरे| णं भंते ! केमहिडिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा ! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीव दीवंटू बहुहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरे जाव तिरियमसंखेजे दीवसमुदे बहुहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णे गोयमा ! चमरस्स ३ अयमेयारूवे विसयमेत्ते द्वात्रिंशवष्टानिशतिद्वादशाट च चत्वारि शतसहस्राणि । आराब्राह्मलोकात् विमानसंख्यया भवेत् ॥ १॥ पंचायचत्वारिंशत् षट् सहमाथि लान्तकचकराहनारेष चत्वारि शतान्यानतप्राणतयोस्त्रीयारणाश्युतयो। ॥२॥ अपरखने एकादशाधिकं मभ्यमे सप्तोत्तर शतं उपरितने एकपात अनुत्तरविमानानि पंचेच ॥३॥ १ चमरो भदन्त ! कीटशो मद्ददिको वापत्कियद्विवयितुं प्रभुः गीतम! चमरो यावत्समर्थः केवलकल्पं ही पामिरमरकुमारनिकायः देवः देवीमिव आकीर्ण यावर H ॥१७२॥ कर्ण, अथ च गौतम ! प्रभुषमरो यावत्तिर्वयसंख्येयद्वीपसमुद्रान् बहुभिरमुरकुमारनिकायराक्रीन गावक, एष चौतम ! चमरस एतादृशखरूपः विषयमात्र उकः RECE ~347~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy