________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [३], उद्देशक [४], मूलं [२०७]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
मसूत्र
प्रत सूत्रांक [२०७]]
वृत्तिः
१६९॥
दीप अनुक्रम [२२१]
नेरइयाणं ततो सरीरगा पं० सं०-उन्विते तेवए कम्मए, असुरकुमाराणं ततो सरीरगा पं० सं०-एवं चेव, एवं ॥ ३ स्थानसम्बसि देवाणं, पुढविकाइयाणं ततो सरीरगा पं० २०-ओरालिते तेयए कम्मते, एवं वाउकाइयवजाणं जाव चरि- काध्ययने दियाण (सू० २०७) गुरुं पडुच ततो पडिणीता पं० २०-आयरियपडिणीते उबज्झायपडिणीते थेरपडिणीते १, गति | उद्देशः४ पडुन ततो पडिणीया पं० सं०-इहलोगपडिणीए परलोगपडिणीए दुहभो लोगपडिणीए २, समूहं पदुश्च ततो पद्धि- प्रत्यनीकाः णीता पं० ०-कुलपडिणीए गणपलिणीए संघपडिणीते ३, अणुकंपं पडुश्च ततो पडिणीया पं० २० तवस्सिपडि- सू०२०७णीए गिलाणपडिणीए सेहपडिणीए ४, भावं पडुच्च ततो पडिणीता पं० २०-णाणपडिणीए दंसणपडिणीए परितप
२०८ डिणीए ५, सुर्य पञ्च ततो पडिणीता पं० सं०-सुत्तपडिणीते अत्थपरिणीते तदुभयपडिणीए ६ (सू० २०८) 'नेरइयाणमित्यादि, दण्डकः कण्ठया, किन्तु एवं सब्बदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नाग-12 कुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम् , एवं 'वाउकाइयवजाण'ति, वायूनां हि आहारकवर्जानि च स्वारि शरीराणीति सर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह-गुरुमित्यादि सूत्राणि पद व्यक्कानि, किन्तु गृणाति-अभिधत्ते | तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीका:-प्रतिकूला:, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवम्-"जच्चाईहि | अवन्तं विभासद बट्टा नयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुलोमो ॥१॥" अहवावि वए एवं
जाखादिभिरवर्ग विभाषते भोपपातेऽपि वर्तते अहितः छिद्रप्रेक्षी प्रकटवादी अननुलोमः ॥ १॥ २ अथवाऽपि बदेदेवं
~341~