SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- स्थानकाध्ययने FE प्रत सूत्रांक [२०२] ॥१६५॥ सू०२०३ दीप सम्भोक्तुम्-उपध्यादिना, पवमनाभोगात् संभुक्ताश्च संवासयितुम्-आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । कथचित् संवासिता अपि वाचनाया अयोग्या:-न वाचनीया इति, तानाह ततो अवायणिज्जा पं० सं०-अविणीए विगतीपडिवद्धे अविओसितपाहुडे, तो कष्पति पातित्तते, तं०-विणीए अचिगतीपडिबद्धे विउसियपाहे । तो दुसन्नप्पा पं० सं०-दुढे मूढे बुग्गाहिते, तओ सुसन्नप्पा पं० २०-अदुढे अमूढे अबुग्गाहिते (सू० २०३) I 'तओं' इत्यादि सुगम, नवरं न वाचनीया:-सूत्र न पाठनीया, अत एवार्थमध्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात् , तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम्-"इहरहवि ताव थम्भइ अविणीओ लंभिओ किमु सुएणं ! । मा णहो नासिहिई खएव खारोवसेगोउ ॥१॥गोजूहस्स पडागा सयं पलायस्स वद्धह य वेगं । दोसोदए य समर्ण न होइ न नियाणतुलं च ॥ २॥" निदानतुल्यमेव भवतीत्यर्थः, "विणेयाहीया विजा देइ फलं इह परे य लोयंमि । न फलंतऽविणयगहिया सस्साणिव तोयहीणाई॥३॥" इति, तथा विकृतिप्रतिबद्धो-गृतादिरसविशेषगृद्धः अनुपधानकारीति भावः, इहापि दोष एव, यदाह-"अतेवो न होइ जोगो न य फलए इच्छियं फलं विजा। ___ इतरथाऽपि तावत् सानाति अविनीतो सभितः किं श्रुतेन मा नश्वनाशयिष्यति खते क्षारायसेकादिव ॥१॥ गोयूथस्य पताका स्वयं पलायमानसा बर्द्धयति वेग दोषोदये व शमनं न भवति न च निदानतुल्यं ॥३॥ २ बिनयाधीता विधा इह परसिब लोके ददाति फलं भ फलन्यविनषग्रहीताः पास्मानीव तोयहीनानि ॥१॥ ३ अतपो न भवति योगो न च अनुक्रम [२१६] * भा॥१६५ ~333~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy