________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८७]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- जसूत्रवृत्तिः
प्रत सूत्रांक [१८७]
काध्ययने
उद्देश सू०१८
॥१५४॥
दीप अनुक्रम [२००]
थवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्त मिथ्यात्वं, तयाधर्म इति | तद्विपर्ययमधुना धर्ममाह
तिविहे धम्मे पं० सं०- सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे, तिविधे उवकमे पं० सं०-धम्मिते उक्कमे अधम्मिते उवयमे धम्मिताधम्मिते लवकमे १, अह्वा तिविधे उक्कमे पं० सं०-आओवक्कमे परोक्कमे तदुभयोबकमे २, एवं
वेयावथे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालभं ६, एवमेकेके तिन्नि २ आलावगा अहेव उबकमे (सू० १८८) 'तिविहे धम्म'इत्यादि श्रुतमेव धर्मः श्रुतधर्मः स्वाध्यायः, एवं चरित्रधर्म:-क्षान्त्यादिश्रमणधर्मः, अयं च द्विविधोऽपि-द्रव्यभावभेदे धर्मे भावधर्म उक्तः,यदाह-“दुविहोउ भावधम्मो सुयधम्मो खलुचरित्तधम्मो य। सुयधम्मो समाओ चरित्तधम्मो समणधम्मो॥१॥"इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्मश्चेत्यस्तिकायधम्मों, गत्युपष्टम्भलक्षणो धम्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । अनन्तरं श्रुतधर्मचारिबधीचुकी अधुना तद्विशेषानाह-तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमा-उपायपूर्वक आरम्भः, धर्मे-श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकः अधार्मिक:-असंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवासंयमरूपत्वात् धार्मिकाधामिका, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रब्यक्षेत्रकालभावभेदात् पद्रिय उपक्रमः, तब नामस्थापने सुशाने, द्रष्यो
१ विविधस्तु भावधर्मः श्रुतधर्मः खछ चारित्रधर्म । श्रुतधर्मः खाध्यायश्चारित्रथमः श्रमणधम्मैः ॥ १॥
115
+
॥१५४॥
~311~