SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८६] दीप अनुक्रम [१९९] श्रीस्थाना- तिविहा पोग्गला पं० त०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिढ़िया णरगा पं० त०-पुढविपति ३स्थानद्विता आगासपतिहिता आयपइद्विभा, णेगमसंगहवबहाराणं पुढविपइडिया उजुसुतस्स आगासपतितिया तिहं सरण काध्ययने ताणं आयपतिट्ठिया ।। (सू० १८६) उद्देशः ३ ॥१५॥ प्रयोगपरिणता:-जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कर्मादिषु वा, 'मीस'त्ति प्रयोगविनहै साभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विनसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसा-स्वभावः तत्परिणता अनेन्द्रधनुरादिवदिति । पुद्गलप्रस्तावाद्विसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह'तिपइट्टिए'त्यादि, स्फुटं, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः-स्वरूपप्रतिष्ठिताः । तत्प्रतिष्ठान नबराह'णेगमे त्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा:-10 निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः-अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः १, संग्रहणं भेदानां सङ्ग्रहाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवहियते वा स व्यवहियते वा तेन विशेषेण वा सामान्यमवहियते-निराक्रियतेऽनेनेति लोकन्यवहारपरो वा व्यवहारोविशेषमात्राभ्युपगमपरः ३, एतेषां नयाना मतेनेति गम्य, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुता, ऋजु[8 वा-अतीतानागतवकपरित्यागाद्वर्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्यु ॥१५२॥ पगमपरः, शब्द्यते-अभिधीयतेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः, नयन्ति-परिच्छिन्दन्त्यनेकधारमकं सबस्तु 1515450560 ॐ545-45645+5+ ~307~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy