SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१८२ ] दीप अनुक्रम [१९५] श्रीस्थाना सूत्रवृत्तिः ॥ १४७ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [१८२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [३], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] Education International अककरणता अणवझाया ९, ततो सहा पं० वं० मायासले णियाणसले मिच्छादंसणस १०, तिहि ठाणेहिं समणे णिग्गंथे संखित्तविवेलेस्ले भवति, वं० आयावणवाते १ संतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ । तिमासितं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोजणस्स पडिगाहेत व तो पाणगस्स १२, एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते अनुभाते अखमाते अणिस्तेयसाते अणानुगामिता भवति, तं० उम्मायं वा उभिज्दा १ दीहकालिय वा रोगायक पाउणेला २ केवलिपन्नत्तातो वा धम्मातो भंसेज्जा ३, १३, एगरातियं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स तवो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवति, तं० ओद्दिणाणे वा से समुप्पजेजा १ मणपजवनाणे वा से समुप्पा २ केवलणाणे वा से समुपजेना ३, १४ । (सू० १८२ ) 'चत्थे'त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलं एकं पूर्वदिने द्वे उपवासदिने चतुर्थ पारणकदिने भक्तं-भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत् प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्म्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि-पानाहाराः, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन ब्रीह्यादिपिष्टं सुरायर्थं उत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिमं-अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति तन्दुलधावनं प्रतीतमेव, तिलोदकादि तसत्प्रक्षालनजलं, नवरं तुषोदकं त्रीद्युदकम् २ आयामकम् - अवश्रावणं सौवीरकं For Park Lise Only ~ 297~ ३ स्थान काध्ययने उद्देश: ३ सू० १८२ ॥ १४७ ॥ www.inrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy