SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१८० ] दीप अनुक्रम [१९३] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १४६ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [१८० ] उद्देशक (3) [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित .... - स्थान [३], ..आगमसूत्र Education Internation यतोऽभिहितं भगवत्यां - "जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाई भोगभोगाई भुंजिकामे भवइ से कहमियाणि पकरेति ?, गोयमा ! ताहे चेवणं से सक्के देविंदे देवराया एवं महं नेमिपडिरूवगं विब्बर [ नेमिरिति चक्रधारा तद्वद्वृत्तविमानमित्यर्थः > एवं जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् "पसायवसिए सयणिज्जे, तत्थ णं से सक्के देविंदे देवराया अहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण य गंधब्बाणीएण य सद्धिं महया नट्ट जाव दिव्बाई भोगभोगाई भुंजमाणे विहरद्द"ति, परियानं तिर्यग्लोकावतरणादि तत्प्रयोजनं येषां तानि पारियानिकानि - पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधर्म्यान्नारकान्निरूपयन्नाह- विविधा नेरइया पं० ० -- सम्मादिट्ठी मिच्छादिट्टी सम्मामिच्छादिट्ठी एवं विगलिंदियवजं जान वैमाणियाणं २७ । ततो दुग्गतीतो पं० नं० - रइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १ ततो सुगतीतो पं० सं०--- सिद्धिसोगती देवसोगती मणुस्वसोगती २ । ततो दुग्गता पं० [सं० - मेरति तदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० [सं० सिद्धसोगता देवसोग्गता मणुस्ससुग्गता ४ ( सू० १८१ ) १ यदा भदन्त । शको देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोकामो भवति स कथमिदानीं प्रकरोति गौतम । तदेव च पाको देवेन्द्रो देवराज एकं महनेमिप्रतिरूपकं विकुर्वति, एकं योजनशतसहस्रं भयामविष्कंभाभ्यां २ प्रासादावतंसकः शयनीयं तत्र स को देवेन्द्रो देवराजः अष्टाभिरप्रमहीषिभिः सप वाराभिभ्यामनीकाभ्यां त्यानीकेन च सार्द्धं महता नृत्यं यावदिव्यान् भोग भोगान् भुंगन, विहरति ॥ For Parts Only ~ 295~ ३ स्थानकाध्ययने उद्देशः छ सू० १८१ ॥ १४६ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy