SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८०] 4564645% प्रतीत एव, वेदिका-मुण्डप्राकारलक्षणा, एतानि चैवंकमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथा पीति, भवन्ति चात्र गाथा:-"सब्बेसु पत्थडेसु मज्झे बढे अणंतरे तंसं । एयंतरचतुरंसं पुणोवि वढू पुणो तंसं ॥१॥ बट्ट वस्सुवरि तसं तंसस्स उपरि होइ । चउरंसे चउरंसं उहुं तु विमाणसेढीओ ॥२॥ वटुं च वलयगंपि व तंसं सिंघाडगंपिव विमाणं । चउरंसविमाणपि य अक्खाडगसंठियं भणियं ॥३॥ सब्बे वट्टविमाणा एगदुवारा हवंति बिन्नेया। | तिन्नि य तंसविमाणे चत्तारि य होंति चउरसे ॥ ४॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सब्वेवि । चउरंसविमाणाणं चउद्दिसि वेइया होइ॥५॥ जत्तो वट्टविमाणं तत्तो. तंसस्स बेइया होइ । पागारो बोद्धब्बो अवसेसेहिं तु पासेहिं ॥६॥ आवलियासु विमाणा बट्टा तंसा तहेव चउरंसा । पुष्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥७॥” इति । प्रतिष्ठानसूत्रस्येयं विभजना-“घणउदहिपइहाणा सुरभवणा होति दोसु कप्पेसु । तिमु वाउपइडाणा तदुभयसुपइडिया तीसु ॥१॥ तेण परं उबरिमगा आगासंतरपइडिया सब्वे"त्ति । अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थ निष्पादितानि, १ सर्वेषु प्रसटेषु मध्ये भूतं अनन्तरं त्र्यसं । एतदनन्तरं चतुरखं पुनरपि वृत्तं पुनरुयसं ॥१॥ वृत्तं वृत्तस्योपरि असं व्यस्योपरि भवति । चतुरसस्य चतुरख कईन्तु विमानक्षेणयः ॥ २ ॥ तं च वलयमिव त्र्यवं भंगाटकमिव विमानं । तुरसविमानमपि चाक्षाकर्मस्थितं भणितं ॥३॥ सर्वाणि वृत्तविमानान्येकद्वाराणि भवन्ति विज्ञवानि । श्रीणि च ध्यसविमाने चत्वारि च भवन्ति चतुरखे ॥४॥ प्राकारपरिक्षितानि वृत्तविमानानि भवंति सर्वाण्यपि । चतुरक्षालिमानानां चतमधु विक्ष वेषिका भवति ॥ ५॥ यतो प्रतविमान सतध्यक्षस वेदिका भवति । प्राकारो बोद्धव्योजशेषेत पाषु ॥ ॥ आवलिका विमानानि मृत्तानि । यत्राणि तथैव चतुरस्राणि । पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि ।। ७ ॥ २ घनोदधिप्रतिष्ठानानि सुरभवनानि भवंति द्वयोः कल्पयोः । त्रिषु वायुप्रतिष्ठानानि कातदुभयसुप्रतिष्टितानि त्रिषु ॥१॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि ।। CCCCCCC दीप अनुक्रम [१९३] ~294~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy