SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७५]] STOCK+ दीप अनुक्रम [१८८ ECASSESC म्पन्न यति तमर्थमननुतिष्ठन्त सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः उक्तं च-"वसंपन्नोज कारण तु तं कारणं अपूरितो । अहवा समाणियंमी सारणया वा विसग्गो वा ॥१॥” इति, एवमुपाध्यायगणिनोरपीति ।। इयम-1 नन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासी च तत्रावतारयन्नाह तिविहे वयणे पं० २०-सव्ववणे तदन्नवयणे णोअवयणे, तिविहे अवयणे पं० सं०-णोतव्ययणे णो सदन्नवयणे अवयणे । तिविहे मणे पं० सं०-सम्मणे तयनमणे णोअमणे, तिविहे अमणे पं० ०-णोतंमणे णोतयन्नमणे, अमणे (सू. १७५) सूत्रचतुष्टयम्, अस्य गमनिका-तस्य-विवक्षितार्थस्य घटादेवचन-भणनं तद्वचनं, पटार्थापेक्षया घटवचनवत्, तस्माद-विवक्षितघटादेरन्यः-पटादिस्तस्य वचनं तदन्यवचनम् , घटापेक्षया पटवचनवत्, नोअवचनम्-अभणननिवृत्ति-| चनमानं डित्यादिवदिति, अथवा सा-शब्दब्युसत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तवचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यः-शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्त नोअवचनं, निरर्थकमित्यों , डित्यादिवत् , अ. थवा तस्य-आचार्यादेर्यचनं तद्वचनं तद्व्यतिरिक्तवचनं तदन्यवचन-अविवक्षितप्रणेतृविशेष नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचन यत्कारणमानित्योपसंपवलत्कारणगपूरयन् अथवा समानिते (संपूर्णे) सारणता च विसो वा ॥१॥ KA ~ 284~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy