SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक श्रीस्थाना सूत्रवृत्तिः ३ स्थानकाध्ययने उद्देश: सू० १६६ [१६५] ॥१३४॥ 1% दीप अनुक्रम [१७८] ततो अकछेजा पं० सं०-समये पदेसे परमाणू १, एवमभेजा २ अडझा ३ अगिशा ४ अणडा ५ अमज्जा ६ अपएसा ७ ततो अविभातिमा पं०२०-समते पएसे परमाणू ८ (सू०१६५) अजोति समणे भगवं महावीरे गोतमादी समणे णिगंथे आमंतेत्ता एवं बयासी-किंभवा पाणा? समणाउसो', गोयमाती समणा णिगंधा समर्ण भगवं महावीर उवसंकर्मति उपसंकमित्ता वदंति नमसंति बंदित्ता नमंसित्ता एवं बयासी-जो खलु वयं देवाणुप्पिया! एयम8 जाणामो वा पासामो बा, तं जदि ण देवाणुप्पिया एयमझु णो गिलायति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं - तिए एवमह जाणित्तए, अजोत्ति समणे भगवं महावीरे गोयमाती समणे निमगंथे आमंतेचा एवं वयासी-दुक्खभया पाणा समणाउसो', से णं भंते! दुक्खे केण कडे, जीवेणं कडे पमादेण २, से णं भंते ! दुक्खे कहं वेइज्जति ?, अप्पमाएर्ण ३ (सू० १६६) 'तओ अच्छेज्जेत्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयःकालविशेषः प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोर्डवाः परमाणु:-अस्कन्धः पुद्गल इति, उक्तंच-सत्येण | सुतिक्खणवि छेत्तुं भेनु पजं किर न सका । तं परमाणु सिद्धा वयंति आई पमाणाणं ॥१॥"ति, एवं'मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽ येषामित्यनद्धों विभागद्वयाभावात् , अमध्या विभागत्रयाभावात् , अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या-विभक्तुमश सतीपणेनापि शस्त्रेण हेतु भेत्तुं च यः किल न शक्यते तं वदन्ति परमाणुं ज्ञानसिद्धाः प्रमाणानामादि ॥५॥ ( H1१३४॥ ~ 271~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy