________________
आगम
(०३)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [२]
मुनि दीपरत्नसागरेण संकलित ....
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [-1 [०३ ], अंग सूत्र [०३]
आत्मन: सिध्धि:
Eaton Intentiona
-
स्थान [१], ..आगमसूत्र
..........
गुणमित्तग्गहणओ जम्हा ॥ १ ॥" तथा " अण्णोऽणनो व गुणी होज्ज गुणेहिं ?, जइ णाम सोऽणनो । णाणगुणमि तगहणे धिप्पइ जीवो गुणी सक्ख ॥ १ ॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पञ्चक्खा । गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं ॥ २ ॥ ति ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि - विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्त्ता जीव इति, नन्वोदनकर्तृवमूर्त्त आत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च" जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥ १ ॥” त्ति, न चायमेकान्तो, यदुत - लिङ्ग्यविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तञ्च - "सोडणेगंतो जम्हा लिंगेहि समं अदिपुब्वोवि । गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि ॥ १ ॥” इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव वचनात् नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्च
१ अन्योऽनन्यो वा गुणी भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः । ज्ञानमात्रगुणग्रहणे ते जीवो गुणी साक्षात् ॥ १ ॥ अथान्यस्तदैवं गुणिनो न घटादयोऽपि प्रत्यक्षाः गुणमात्रग्रहणात् जीये कुतो विचारोऽयम् १ ॥ २ ॥ २ यः कर्मादिः स जीवः साध्यविरुद्ध इति ते मतिर्भवेत् मूर्तत्यादिप्रसङ्गात् तत्र संसारिणो दोषः ॥ १ ॥ ३ सोऽनेकान्तो यस्मात् लीः सममपूर्वोऽपि हलिङ्गदर्शनात् ग्रहोऽनुमेयः शरीरे ॥ १ ॥
मूलं [२] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~26~