SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६३] दीप अनुक्रम [१७६] आह च-"नाम १ ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ । सत्तमिया भावदिसा७ सा होअट्ठारसविहाउ ॥१॥" तत्र द्रव्यप-पुद्गलस्कन्धादेर्दिक द्रव्यदिक, क्षेत्रस्य-आकाशस्य दिक् क्षेत्रदिक, सा चैवं-"अहपएसो रुयगो ति-16 रियलोयस्स मज्झयारंमि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" तत्र पूर्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशा-12 दिका युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-"दुपएसादि दुरुत्तर ४ एगपएसा अणुत्तरा चेव । चउरो४ चउरो य दिसा चउरादि अणुत्तरा दुन्नि २॥१॥ संगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावलीउ चउरो दो चेव य हुँति रुयगनिभा ॥२॥" नामानि चासाम्--"इंदे १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्वा ६ । सोमा ७ ईसाणावि य ८ विमला य ९ तमा १० य बोद्धव्वा ॥१॥" तापः-सविता तदुपल|क्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्-"जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुन्वा । तावक्खेचदिसाओ पयाहिणं सेसियाओ सिं ॥१॥" तथा प्रज्ञापकस्य-आचार्यादेर्दिक प्रज्ञापकदिक्, सा चैवम्-" पन्नवओ जयभिमुहो सा पुच्चा सेसिया पयाहिणओ । तस्सेवऽणुगंतब्वा अग्गेयाई दिसा नियमा ॥१॥" भावदिक् । नाम स्थापना व्यक्षेत्रदिशः तापक्षेत्रप्रज्ञापकाः । सप्तमीका भावदिक् सा भवत्यमादशानिधा एवं ॥१॥२ अप्रदेशो रुचको मन्ये तिर्यग्लोकस्य एष प्रभवो |दिशामेष एवानुदिचामपि ॥१॥ रा प्रिदेशादिका अनुत्तरकप्रदेशाव। चतस्रश्चतच दिशः चतरावी अनुत्तरेहे ॥१॥४ाकटोदिगस्थिता महादियो। भवति चतक्षः । मुक्तावलीव चतसोदे एव च भवतो रुचकनिभे ॥१॥ ५ ऐन्दी भामेयी यमा च नैतिर्वारुणी व वायव्या । सोमा देशानी अपि च विमला चहा शनमा च बोद्धव्या ॥१॥ येषां यतः सूर्य उदयते ते सा भवति पूर्वो। तापक्षेत्रविक् प्रदक्षिणं शेषा अस्याः ॥१॥७प्रशापका पूर्वा प्रदक्षिणतः शेषाः । तस्सा एवानुगंतव्याः आमेय्याचा दियो नियमाव ॥१॥ ~268~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy