SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [११८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक श्रीस्थाना-1 सूत्रवृत्तिः [११३ -११८] ACC44 आउयं वोच्छ। दाहिणदिवङ्कपलिय दो देसूणुत्तरिलाणं ॥१॥"ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, आह च-"दसे भवणवणयराणं वाससहस्सा ठिई जहन्नेणं । पलिओवममुक्कोसं वतरियाणं वियाणिज्जा ॥१॥" इति, शेष काध्ययने सुगमम् , नवरं सौधर्मादिष्वियं स्थिति:-"दो १ सोहि २ सत्त ३ साही ४ दस ५ चोदस ६ सत्तरे व ७ अयराई। उद्देशः४ सोहम्मा जा सुको तदुवरि एक्केकमारोवे ॥२॥" इति, इयमुत्कृष्टा, जघन्या तु "पलियं १ अहिय २ दो सार ३ सू०११८ साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एकेकमारोवे ॥३॥" इति । देवलोकप्रस्तावात् स्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह-दोसु' इत्यादि, कल्पयोः-देवलोकयो खियः कल्प-| स्त्रियो-देव्यः, परतो न सन्ति, शेष कण्ठ्यमिति १, नवरं 'तेउलेसति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, तेच 31 सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च-"किण्हा नीला काऊ तेकलेसा य भवणवंतरिया।। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ॥१॥" इति, 'कायपरियारगत्ति परिचरन्ति-सेवन्ते स्त्रियमिति परिचारकाः। कायतः परिचारकाः कायपरिचारकाः, एवमुत्सरत्रापि, नवरं सादिपरिचारकाः सशंदेरेवोपशान्तवेदोपतापा भव १आयुः वक्ष्ये । दाक्षिणात्याना साधपत्य देशोने दे उत्तराणां ॥१॥२ भवनव्यन्तस्योर्दश वर्षसहस्राणि अघन्येन स्थितिः पत्योपममुत्कृष्ट ब्यन्तराणा विजानीयात् ॥१॥ो साधिके सप्त साधिकानि वश चतुर्दश सप्तदश सागरोपमाणि । सौधर्माद्यावच्छुकः तदुपर्येककमारोपयेत् ॥१॥ पत्यं अधिक द्वे साधिके सागरे सप्त दश च चतुर्दश प । सप्तदश सहसारे तदुपयेंककमारोपयेत् ॥ १॥ ५ कृष्णनीलकापोततेजोश्याष भवनव्यन्तराः । ज्योतिषचौधर्मेशानेषु ॥१० ॥ तेजोलेश्या ज्ञातव्याः ॥ १॥ दीप अनुक्रम [१२१-१२६] Hrajastaram.org देवानाम् परिचार-विषयक चर्चा: ~203~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy