SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [११५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११३-११८] लेस्सा पन्नत्ता, तं०-सोहम्मे चैव ईसाणे चेव (सू० ११५) दोसु कप्पेसु देवा कायपरियारगा पं० त०-सोहम्मे चेव ईसाणे घेव, दोसु कप्पेसु देवा फासपरियारगा पं० सं०-सणकुमारे चेव माहिदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पं० त०-भलोग चेष लंतगे घेव, दोसु कप्पेसु देवा सहपरियारगा पं० सं०-महासुफे चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० तं०-पाणए चेव अजुए चेव (सू० ११६) जीवा णं दुद्वाणणिव्वत्तिए पोग्गले पावकम्मताए चिणिसु वा चिर्णति वा चिणिस्संति वा, २०तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिए चेव, एवं अवचिणिंसु पा लवचिणति वा उवचिणिस्संति वा, बंधिसु वा बंधति वा बंधिस्संति वा, उदीरिंसु वा वीरेंति वा उदीरिस्संति वा, वेसु वा वेदेति वा वेदिस्संति वा, णिजारिंसु वा णिजरिंति का णिजरिस्संति वा (सू० ११७) दुपएसिता खंधा अणता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अर्णता पन्नत्ता (सू० ११८) आहे- । | शकः ४ ॥ दुहाणं समत्तं ।।। 'असुरे'त्यादि, असुरेन्द्रौ-चमरबली तद्वर्जितानां [तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद् , अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायविंशादीनामसुराणां तदन्येषां चे] भवनवासिना देवानामुत्कषतो वे पल्योपमे किश्चिदूने स्थित्तिः प्रज्ञप्ता, उक्तव-"चमर १ बलि २सार ३ महियं ४ सेसाण सुराण १ चमरवली तद्वर्जितानामन्येषां भवनवासिनो देवानां असुरेन्द्रवर्णनात् नायकुमारादीन्दाणामित्यर्थः उत्कर्षतो वे प्र. भवनेषु दक्षिणार्धापतीनामिसादिवचनात सम्पगेषोऽपि पाठः, १ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीपितमेतर, चमरमलिनोः सागरमधिक च शेषाणां सुराणां दीप अनुक्रम [१२१-१२६] RCESCCU ~ 202~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy