SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [९५] गृहीतत्वादिति, इह त्वभेदनयाश्रयणाजीवाइ येत्यायुक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, 'आणापाणू' इत्यादि, 'आनप्राजाणा'विति-उच्छासनिःश्वासकालः सायातावलिकाप्रमाणाः, आह च-"हरस अणवगहस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुचई ॥१॥" तथा स्तोकाः सप्तोच्छासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, 'एवं मिति यथा प्राकने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेपूत्तरसूत्रेवित्यर्थः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, उक्तञ्च-"सत्ते पाणूणि से थोवे, सत्त धोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए॥१॥तिणि सहस्सा सत्त य सयाणि तेवत्सरिं च ऊसासा । एस मुहुत्तो भणिो सम्वेहिं अर्थतनाणीहिंद ॥२॥” इति, अहोरात्राः त्रिंशन्मुहर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, दपूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाद्वान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम्-"पुवस्स उ परिमाणं सारं खलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धब्बा वासकोडीणं ॥१॥" इति, ७०५६०००००० दीप अनुक्रम [९९]] हएस्थानवग्लानस्य निरुपकष्टस्य जन्तोः एक उरखासनि:न्यासः एष प्राण इति उच्यते॥१॥२सप्त प्राणा:सखोकः सप्त लोकाः लवः सप्तसप्तत्या सबैः एष मुहूर्त इति व्याख्यातः॥१॥ त्रीणि सहस्राणि सप्त च सतानि त्रिसप्ततियोटासा एष मुहूर्तो भणितः सर्वैरनन्तशानिभिः ॥ १॥ पूर्वस्व तु परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाःषिपंचाशस्फोटीसहखाणि च वर्षाणां बोद्धव्यानि ॥1॥ ~ 176~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy