SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४] दीप अनुक्रम [८] श्रीखानाङ्गसूत्रवृत्तिः ॥ ८५ ॥ स्थान [२] उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] 449 “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षमा दक्षिणोसरदिग्द्वयाश्रितत्वेन द्विविधरवाद् विंशतिरिन्द्राः, तत्र ५ चमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः तथा अणप* ण्णिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपमिकायानां द्विगुणत्वात् षोडशेति ज्योतिष्कानां त्यसङ्ख्यातचन्द्रसूर्यत्वेऽपि जातिमा श्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याबिन्द्रानुक्तौ सौधर्मादिकल्पानां तु दशेन्द्रा इत्येमं सर्वेऽपि चतुःषष्टिरिति । देवाधिकारात् तनिवासभूतविमानव कन्यतामाह - 'महासु' त्यादि कण्ठ्यं, नवरं हारिद्राणि पीसानि, कमश्चायं सौधर्मादिविमानवर्णविषयो यथा - सौधर्मेशानयोः पञ्चवर्णानि ततो द्वयोरकृष्णामि पुनर्द्वयोरकृष्णमीलानि ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्कान्येवेति, आह च- "सोहम्मे पंचममा एकनहाणी उ जा सहस्सारो । दो दो तुला कप्पा तेण परं पुंडरीयाई ॥ १ ॥” इति । देवाधिकारादेव द्विस्थानकानुपातिनीं तदवगाहमामाह — 'गेवेजगाण' मित्यादि, पूर्वपद् व्याख्येयमिति । द्विस्थानकस्य तृतीयोदेशकः समाप्तः ॥ Education Internationa उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धः - पूर्वस्मिन् हि पुद्गलजीवधर्माउक्ताः इह तु सर्व जीवाजीवात्मकमिति वाच्यम्, अनेन सम्बन्धेनायातस्यास्योद्देशकस्ये| मानि पश्चविंशतिरादिसूत्राणि समयेत्यादीनि, समयाति वा आवलियाति वा जीवाति या अजीवाति या पथति १, आणापाणूति वा थोवेति वा जीवाति या अजीवाति या अत्र तृतीयो उद्देशकः समाप्तं, चतुर्थ: उद्देशक: आरब्धः मूलं [९४] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 173~ २ स्थान काध्ययने उद्देशः ३ ।। ८५ ।।
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy