SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [९०,गाथा-३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] गाथांक १-३ श्रीस्थाना- शविशेषवत् तद्बुद्धिमत्कारणपूर्वकं दृष्ट, यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरो जगत्क- २ स्थान सूत्र- ति, नैवम् , सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति। काध्ययने . वृत्तिः द्विसद्धयत्वाञ्चन्द्रयोस्तत्परिवारस्यापि द्विखमाह-'दो कत्तिए'त्यादिना 'दो भावकेऊ' इत्येतदवसानेन अन्धेन, सुगम-15| उद्देशः ३ पश्चायं, नवरं वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिएत्यादिगाथात्रयेण नक्षत्रसूत्रसवहः, चन्द्रादित्य ॥ ७८॥ कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणान्यादयोऽष्टाविंशतिरेव देवता भवन्ति, आह च-द्वावनी १ एवं प्रजापती २] नक्षत्रादि सोमौ ३ रुद्री ४ अदिती ५ बृहस्पती ६ सप्पी ७ पितरौ ८ भगौ ९ अर्यमणी १० सवितारौ ११ त्वष्टारौ १२ वायू १३8 स्वरूपं भइन्द्राग्नी १४ मित्रौ १५इन्द्रो १६ निर्वती १७ आपः १८ विश्वौ १९ ब्रह्माणी २० विष्णू २१ वसू २२ वरुणौ २३ है, *अजी २४ विवृद्धी २५ ग्रन्धान्तरे अहिर्बुधाबुक्ती, पूषणौ २६ अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत* सिआरभ्यता एवमुक्ताः, “अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः योन्यर्यमदिनकृत्त्वष्ट्रपवनशक्राग्निमि-15 त्राख्याः॥१॥ ऐन्द्रो नितिस्तोयं विश्वो ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुधः पूषा चेतीश्वरा भानाम् ॥२॥" अङ्गारकादयोऽष्टाशीतिम्रहाः सूत्रसिद्धाः, केवलमस्मदृष्टपुस्तकेषु केषुचिदेव यधोक्तसङ्ख्या संवदतीति सूर्यप्रज्ञप्त्यनुसारेठाणासाविह संवादनीया, तथाहि तत्सूत्रम्-"तत्थ खलु इमे अट्ठासीई महागहा पन्नत्ता, तंजहा-इंगालए १ वियालए। ६२ लोहियक्खे ३ सणिच्छरे ४ आहुणिए ५ पाहुणिए ६ कणे ७ कणए ८ कणकणए ९ कणवियाणए १० कणसंताणए ॥ ७८ ॥ ११ सोमे १२ सहिए १३ अस्सासणे १४ कज्जोयए १५ कब्बडए १६ अयकरए १७ दुंदुभए १८ संखे १९ संखवण्णे | दीप अनुक्रम [९०-९४] ~159~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy