SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत दीप अनुक्रम [८९] प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव तां उत्तमद्धि-प्रधानविभूति उच्चस्त्वायु:कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां-कालविशेष प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयते च-"दोसुवि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा । पिहिकरंडसयाई दो छप्पन्नाई(तु) मणुयाणं॥१॥सुसमसुसमाणुभावं अणुभवमाणाणऽवबगोवणया । अउणापन्नदिणाई अहमभत्तस्स आहारो॥२॥” इति । देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू' इत्यादि, 'सुसमति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च-"हेरिवासरंमएमुं आउपमाणं सरीरउ|स्सेहो । पलिओवमाणि दोन्नि उ दोन्नि य कोसा समा भणिया ॥१॥छहस्स य आहारो चउसडिदिणाणुपालणा तेसिं । पिढिकरंडाण सयं अट्ठावीस मुणेयव्वं ॥२॥" इति । 'जंबू' इत्यादि, 'सुसमदुस्समीति सुषमदुष्पमा-तृतीयारकानुभागस्तस्या या सा सुषमदुषमा ऋद्धिः, शेषं तथैव, उच्यते च-"गाँउयमुच्चा पलिओवमाउणो वजारसहसंघयणा । हेमवएरनवए अहमिंदणरा मिहुणवासी ॥१॥ चउसही पिठिकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य उणसीतिदिणाणुपालणया ॥२॥" इति । 'जंबू' इत्यादि, दूसमसुसमीति दुष्षमसुषमा चतुर्थारकप्रतिभागस्तत्सम्ब दूयोरपि कुमिनुष्यानिपल्यपरमायुषस्निकोकोचाः । पृष्ठकरण्दानि है दाते षट्पंचाशदधिक मनुजानां ॥१॥ भुषममुषमानुभावमनुभवतामपत्यगोपनता । | एकोनपंचाशदिनानि अष्टमभकेन आहारः ॥ १॥ हरिचर्षरम्यकयोरायुषः प्रमाणे शरीरसोच्छ्रपः । पत्योपमे चद्वी कोशी च समी भणिती ॥१॥ पठेन भारचतुःषष्टिदिनाभ्यनुपालना तेषां पृथकरण्डानां अश्याविंशयधिकं शतं ज्ञातव्यं ॥२॥ ३ ग.१५, १ वज. ६४ पृष्ठ. दि. आ. १९ पालना ~156~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy