SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०३) ཁྲལླཱ ཡྻ अनुक्रम स्थान [२], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] **%% % % % % % *%% “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [८८] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः चैव रुपकूलप्पवायदद्दे चेव, जंबूमंदरउत्तरेणं एरवाए वासे दो पवायदहा पं० बहु० जाव रत्तप्पवायदद्दे चैव रतावइपवायरहे चेत्र, जंबूमंदरदाहिणणं भरहे वासे दो महानईओ पं० बहु० जाब गंगा चैव सिंधू चेव, एवं जधा पवातद्ददा एवं ईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पं० बहुमतुलाओ जव रत्ता चैव रचवती चैवा (सू०८८) 'जंबू' इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः पडेव हदाः, तद्यथा - "पेडमे य १ महापरमे २ तिगिंछी ३ केसरी ४ दहे चेव । हरए महपुंडरिए ५ पुंडरीए चैव य ६ दहाओ ॥ १ ॥” हिमवत उपरि बहुमध्यभागे पद्महद इति पद्महदनामा हदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायती सहस्रं पञ्चशतविस्तृती चतुष्कोणी दशयोजनावगाढौ रजतकूल वज्रमयपापाणी तपनीयतलौ सुवर्णमध्यरजतमणिवालुको चतुर्दशमणिसोपानौ शुभाबतारौ तोरणध्वजच्छत्रादिविभूषितौ नीलोसलपुण्डरीकादिचितो विचित्रशकुनिमत्स्यविचरितौ षट्पदपदलोपभोग्याविति । 'तस्थ णं'ति, तयो:-महाह्रदयोर्द्धे देवते परिवसतः पद्महदे श्रीः पौण्डरीके लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्थोपमान्यायुर्भवतीति, आह च - "अड अद्धपंचम पलिओदम असुरजुयलदेवीणं । सेस Education Internation १ पद्मो महापद्मश्च तिमिच्छी केशरी हृदय । हदी महापुण्डरीकः पुण्डरीकक्षैव च हृदाः ॥ १ ॥ शिखरपर्वतस्योपरि बहुमध्यभागे हृदः प्र. अधिकम् । * निर्मलके वालो कालो कि त्रिभुवनश्रीजिनराजपरिभाषितानि आ० प्र. अधिकम् २ सात्रयाचमपल्यपमानि असुरयुगलदेवीनां शेषाणां For Para Use Only ~148~ yor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy